Enter your Email Address to subscribe to our newsletters
विश्वक्रमाङ्के तृतीयस्थाने स्थितः स्पेन्देशस्य टेनिस्क्रीडकः कार्लोस् अल्काराज् मैड्रिड् ओपनक्रीडायाः निवृत्तः अस्ति । सः पादस्य चोटकारणात् स्पर्धायां भागं ग्रहीतुं न शक्नोति। तस्य मेलनं शनिवासरे मैड्रिड्-नगरे निर्धारितम् आसीत् ।
अल्काराज् इत्यनेन उक्तं यत् तस्य उपरितनपादे पूर्वमेव चोटः आसीत्, या गतरविवासरे बार्सिलोना ओपनक्रीडायाः अन्तिमपक्षे अपि तस्य कष्टं जनयति स्म। एतदतिरिक्तं अधुना तस्य वामपादे अपि चोटः अस्ति । सः अवदत् यत् चिकित्साप्रतिवेदनस्य आगमनानन्तरं एव सः क्रीडितुं नकारयितुं निश्चितवान्।
अल्काराज् २०२२ तमे वर्षे २०२३ तमे वर्षे च मैड्रिड् ओपन-उपाधिं प्राप्तवान् ।अस्मिन् समये सः प्रतियोगितायाः द्वितीयबीजः आसीत् तथा च तस्य सममूल्यता नोवाक् जोकोविच् इत्यनेन सह एकस्मिन् एव अर्धे आसीत् बार्सिलोना-अन्तिम-क्रीडायां होल्गर-रुन्-इत्यनेन सह पराजयस्य समये तस्य चिकित्सां कर्तव्यम् आसीत् ।
अल्काराज् इत्यनेन उक्तं यत् तस्य चोटः फ्रेंच ओपन-क्रीडायां क्रीडने तस्य बाधां न जनयिष्यति इति । सः गतवर्षे रोलाण्ड् गारोस् (फ्रेञ्च् ओपन) इति क्रीडायां अलेक्जेण्डर् ज़्वेरेव् इत्यस्मै पराजयं कृत्वा उपाधिं प्राप्तवान् । अस्मिन् समये अपि सः उपाधिस्य रक्षणं करिष्यति। अद्यैव ज़्वेरेवः म्यूनिख-ओपन-क्रीडायां विजयं प्राप्य अल्काराज्-इत्येतत् अतिक्रम्य द्वितीयस्थानं प्राप्तवान् ।
अस्मिन् वर्षे अद्यावधि अल्काराज् २४ मेलनेषु विजयं प्राप्तवान्, केवलं ५ मेलनानि च पराजितः अस्ति । सः फेब्रुवरीमासे रॉटरडैम् (हार्ड कोर्ट) इत्यत्र, एप्रिलमासे मोंटे कार्लो (क्ले कोर्ट्) इत्यत्र च उपाधिं प्राप्तवान् । परन्तु अद्यतनकार्यक्रमस्य कारणेन श्रान्ततायाः अपि शिकायतां कृतवान् ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani