पंजाब नेशनल बैंके 25 कोटिरुप्यकाणाम् ऋणभ्रष्टाचारप्रकरणे प्रवर्तननिदेशालयेन दशकेंद्राणि परिशीलितानि
जयपुरम्, 25 अप्रैलमासः (हि.स.)।राजधानीजयपुरनगरे शुक्रवासरे प्रातःकाले पुनः एकवारं वार्ताप्रसारो जातः। तदा प्रवर्तननिदेशालयेन पञ्चविंशतिकोटीनां रूप्यकाणां बैंककपटमामकसंबन्धे महती कार्या कृता। जयपुर, बीकानेर, हनुमानगढ़, श्रीगंगानगर इत्येषु च दशसु स्थ
रीट परीक्षा मामला: ईडी ने की मुख्य आरोपित शेर सिंह मीणा की महिला मित्र अनीता मीणा की संपत्ति कुर्क


जयपुरम्, 25 अप्रैलमासः (हि.स.)।राजधानीजयपुरनगरे शुक्रवासरे प्रातःकाले पुनः एकवारं वार्ताप्रसारो जातः। तदा प्रवर्तननिदेशालयेन पञ्चविंशतिकोटीनां रूप्यकाणां बैंककपटमामकसंबन्धे महती कार्या कृता। जयपुर, बीकानेर, हनुमानगढ़, श्रीगंगानगर इत्येषु च दशसु स्थलेषु एककाले परिशीलनम्आरब्धम्। अस्मिन् अवसरे श्रीगंगानगरनिवासी अमनदीपचौधरी मुख्यआरोपितः अस्ति।सूचनानुसारं श्रीगंगानगरनिवासी अमनदीपचौधरी तस्य च सहयोगिभिः सह पंजाबनेशनलबैंकतः ऋणं गृह्य महद्वञ्चना कृतवती। आरोपः अस्ति यत् तैः निर्माणशालायां स्थितं मालं गिरवीकृत्य बैंकतः पञ्चविंशतिः कोटिरूप्यकाणां ऋणं गृहीतम्, पश्चात् तेन मालं बैंकं सूच्य न विक्रीतम्।

वर्षे 2020 प्रकरणस्य प्रविष्टिः, अधुना ईडी संस्थायाः प्रवेशःसूत्रेभ्यः प्राप्ता सूचनानुसारं एषः मामकः प्रथमवारम् अक्टूबर 2020 तमे वर्षे जोधपुरराज्ये भ्रष्टाचारनिरोधकशाखया (ACB) प्रविष्टः। अधुना ईडी संस्थया एषः प्रकरणः धनशोधनदृष्ट्या परीक्ष्यते। अमनदीपचौधरी, तस्य भार्या सुनीता चौधरी, अपरः आरोपितः ओमप्रकाशः च सहिताः अनेके जना अस्मिन घोटके संलग्नाः सन्ति।

जयपुरतः श्रीगंगानगरपर्यन्तं छापामारः विस्तारितःईडीसंस्थायाः दलैः जयपुरे त्रिषु, बीकानेरे द्विषु, हनुमानगढ़-श्रीगंगानगरयोः पञ्चसु स्थलेषु एकस्मिन्नेव काले छापा कृतः। श्रीगंगानगरे अमनदीपचौधरेः निवासे धानमण्डिस्थितकार्यालये च छापा कृतः यत्र बहुसंख्यकः पुलिसबलं नियुक्तम् आसीत्।

डिजिटल्साधनानि, बैंकलेखाः, सम्पत्तिपत्राणि च जप्तानिअस्मिन कारायां ईडी संस्थया अनेकानि महत्वपूर्णपत्राणि, इलेक्ट्रॉनिक्साधनानि, सम्पत्तिसम्बद्धाः पत्राणि च अपहृतानि। बैंकलेनदेनं, कूटकंपनीयाः च विशदतः परीक्ष्यन्ते।सूत्रानुसारं एषा क्रिया प्रारम्भिकस्तरे वर्तते। आगामिदिनेषु अन्ये अपि संबद्धव्यक्तयः गम्भीरतया परीक्षणीयाः भविष्यन्ति। यद्यपि पृष्टावलीषु नूतनतथ्यानि प्रकाश्यन्ते, तर्हि अन्ये अपि नामानि भ्रष्टाचारस्य परिधौ आगन्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार