Enter your Email Address to subscribe to our newsletters
लखनऊ, 25 अप्रैलमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथेन पूर्वमुख्यमन्त्री स्वर्गीयः हेमवती नन्दन बहुगुणा स्मृतः स्मृत्वा उक्तं यत् सः एकः महान् स्वतन्त्रता-संग्राम-सेनानी आसीत्। भारतं परित्यज्य आन्दोलनस्य सक्रियभागी भवत्वा तेन ब्रिटिश्-शासनस्य यातनां सहनं कृतम्। सः संवत्सरे 1952 तमे प्रथमवारं उत्तरप्रदेशविधानसभायाः सदस्यः भूत्वा सार्वजनिकजीवने प्रविष्टवान्।
सः प्रदेशस्य शासनम् अधिष्ठाय मन्त्री, मुख्यमन्त्री च जातः। अनन्तरं केन्द्रशासने मन्त्रीपदे विभिन्नमन्त्रालयानाम् नेतृत्वं प्रदर्शितवान्। सः राष्ट्रस्य च प्रदेशस्य च विकासे स्वीयं योगदानं दत्तवान् अस्ति।
पूर्वमुख्यमन्त्रिणः स्वर्गीयस्य हेमवती नन्दन बहुगुणायाः जयन्त्याः अवसरम् आलक्ष्य योजनाभवने आयोजिते पुष्पाञ्जलिकार्यक्रमे भाषमाणः मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत्—हेमवती नन्दन बहुगुणस्य जन्म उत्तराखण्डे अभवत्। सः ग्रामे शिक्षां प्राप्य, उच्चशिक्षायै प्रयागराजं गतवान्। तत्रैव अध्ययनं कुर्वन् स्वातन्त्र्यसंग्रामे अपि सम्मिलितः।
येन प्रदेशस्य राष्ट्रस्य च विकासाय यः योगदानं दत्तं, तस्य स्मृतयः अस्माभिः सततं संवर्ध्यन्ते। अस्मिन् अवसरे मुख्यमन्त्रिणा योगिना हेमवती नन्दन बहुगुणस्य मूर्तेः समीपे पुष्पार्पणं कृतम्। कार्यक्रमे प्रमुखतया पूर्वसांसदः रीता बहुगुणा जोशी, विधायकः डॉ॰ नीरज बोरा, भाजपा नेताः अविनाश त्रिवेदी च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार