Enter your Email Address to subscribe to our newsletters
बेंगलुरु, 24 अप्रैलमासः (हि.स.)। आईपीएल २०२५ तमस्य वर्षस्य ४२ तमे मैचे रॉयल चैलेन्जर्स् बेङ्गलूरु (आरसीबी) इत्यनेन स्वस्य गृहस्थले एम. चिन्नास्वामी स्टेडियम इत्यत्र उत्तमं प्रदर्शनं कृत्वा राजस्थान रॉयल्स् (आरआर) ११ रनेन पराजितम्। अस्मिन् सत्रे आरसीबी-सङ्घस्य प्रथमा विजयः स्वस्य गृहक्षेत्रे अस्ति तथा च एतेन सह दलं अंकसारणीयां तृतीयस्थानं प्राप्तवान् अस्ति ।
टॉस् हारयित्वा प्रथमं बल्लेबाजीं कर्तुं आगतः आरसीबी ५ विकेट् कृते २०५ रनस्य विशालं स्कोरं कृतवान् । उद्घाटनक्रीडकाः फिल् साल्ट् (२६) विराट् कोहली (७०) च द्रुतगत्या आरम्भं कृत्वा प्रथमविकेट् कृते ६१ रनाः योजितवन्तौ । कोहली ७० रनस्य तेजस्वीपारीयां ८ चतुर्णां २ षट्काणां च कृतवान् । तदनन्तरं विराट् इत्यनेन सह देवदत्तपडिक्कल् (५० रन) द्वितीयविकेट् कृते १०५ रनस्य महत्त्वपूर्णं सहयोगम् अकरोत् । अन्ते टिम डेविड् (२३ रन, १५ कन्दुकं) जितेशशर्मा (२० नॉट् आउट्, १० कन्दुकं) इत्येतयोः द्रुतपारीभिः पूर्णाकः २०० तः परः अभवत् ।
राजस्थानस्य कृते संदीपशर्मा द्वौ विकेट्, हसरङ्गा, जोफ्रा आर्चर् च एकैकं विकेट् गृहीतवन्तौ ।
२०६ रनस्य लक्ष्यं अनुसृत्य राजस्थान रॉयल्स् इत्यस्य आरम्भः उत्तमः अभवत् । यशस्वी जायसवालः (४९ रन, १९ कन्दुकं) आक्रामकरूपेण बल्लेबाजीं कृतवान्, परन्तु सः जोश हेज्ल्वुड् इत्यनेन बहिः कृतः । तदनन्तरं विकेट् निरन्तरं पतन्ति स्म । रियान् पराग (२२ रन), नीतीश राणा (२८ रन), हेटमायर (११ रन) च मैदानं स्थातुं न शक्तवन्तः। यद्यपि ध्रुव जुरेल् (४७ रन) अन्त्यपर्यन्तं संघर्षं कृतवान् तथापि जोश हेज्लवुड् इत्यस्य तेजस्वी १९ तमे ओवरेण आरसीबी प्रति मेलनं पूर्णतया परिवर्तितम्। राजस्थानस्य दलं २० ओवरेषु ९ विकेट् कृते केवलं १९४ अङ्कस्य स्कोरं कर्तुं शक्नोति स्म, ततः ११ रनेन मेलनं हारितवान् ।
आरसीबी-क्लबस्य कृते जोश-हेज्लवुड्-इत्यनेन ४ विकेट्-परिणामानि, क्रुनाल-पाण्ड्या-इत्यनेन २ विकेट्-परिणामानि च कृत्वा उत्कृष्टं क्षेपणं कृतम् । भुवनेश्वरकुमारः एकं सफलतां प्राप्तवान् ।
एतेन विजयेन आरसीबी-क्लबस्य १२ अंकाः सन्ति, अधुना गुजरात-टाइटन्स्, दिल्ली-कैपिटल्स्-इत्येतयोः सह शीर्षत्रयेषु सन्ति ।
हिन्दुस्थान समाचार / Dheeraj Maithani