Enter your Email Address to subscribe to our newsletters
पूर्वी चंपारणम्,25 अप्रैलमासः (हि.स.)। अक्षुण्णवनस्पतयः यः भागः वयं मृत्तिकायां मिश्रयित्वा हरितगोबररूपेण उपयोक्तुं शक्नुमः, हरितगोमयः जैविककृषेः महत्त्वपूर्णः घटकः अस्ति, तस्य मुख्य उद्देश्यं मृत्तिकायां वायुमण्डलीयनाइट्रोजनस्य स्थिरीकरणं, मृत्तिकायां कार्बनिकपदार्थस्य मात्रां वर्धयितुं च अस्ति। हिन्दुस्तान न्यूज इत्यनेन सह वार्तालापं कुर्वन् जनपदस्य परसौनीयां स्थितस्य कृषि विज्ञानकेन्द्रस्य मृदाविशेषज्ञः डा.आशीषरायः हिन्दुस्थानसमाचारेण सह वार्तालापे अकथयत्।
सः अवदत् यत् असन्तुलितरासायनिक-उर्वराणां प्रयोगात् मृदाया: स्वास्थ्यं दिने दिने क्षीणं भवति, यस्मात् कारणात् मृदाया: उर्वरता क्षीणं भवति। एतादृशे सति हरितगोमयः मृत्तिकास्वास्थ्यस्य कृते उत्तमः विकल्पः भवति । हरितगोमयः मृत्तिकायां १७ पोषकद्रव्याणां आपूर्तिं कर्तुं साहाय्यं करोति, तथैव मृत्तिकायां हार्मोन-विटामिन-मात्रायां वर्धयति । सः अवदत् यत् वनस्पतिवृद्धौ फलानां सस्यानां पुष्पीकरणानन्तरं तत्क्षणमेव कर्षयित्वा मृत्तिकायां विघटनार्थं मिश्रयित्वा हरितगोमयः निर्मातुं शक्यते।
गोबरस्य कृते कानि फलसस्यानि चिन्वितव्यानि
हरितगोबरस्य कृते फलानां सस्यानि कृषिजलवायुक्षेत्रानुसारं गृह्यन्ते । एतेषु सस्येषु अल्पकाले एव जैविकपदार्थाः प्रचुरमात्रायां प्राप्यन्ते । फलानां सस्यानां वृद्धिः द्रुतगतिः भवति यस्मात् तृणानि वर्धयितुं न शक्नुवन्ति, ते शीघ्रमेव मृत्तिकायां जीर्णाः भवन्ति । हरितगोबरस्य कृते धैन्चा, सुनै, लोबिया, गुआर्, उराड्, मूंग च समाविष्टुं शक्यन्ते । इक्षुकृषौ इक्षुं, सुनैसस्यं च एकत्र रोपयित्वा सुनाई मृत्तिकायां मिश्रयित्वा मृत्तिकायां इक्षुकर्षणसमये ४०-५० दिवसेभ्यः परं हरितगोमयः निर्मातुं शक्यते ।
कदा मृत्तिकायां हरितगोबरं मिश्रयितव्यम्
. फलानां सस्यानां मूलेषु गुलाबी/रक्तग्रन्थिः यदा भवति तदा तत् परिवर्त्य मृत्तिकायां मिश्रयेत् ।
. चन्द्रे ताम्बूलम् उद्धृत्य कृष्य मृत्तिकायां मिश्रयित्वा हरितगोमयः निर्मातव्यम् । तदर्थं १५-२० से.मी.गभीरतायां हलं कृत्वा मृत्तिकायां सस्यं मिश्रयित्वा क्षेत्रं जलेन पूरणीयम् यतः बहुकालानन्तरं तत् कठिनं भवति, तस्य विघटनप्रक्रिया सुचारुतया न भवति ।
. मृत्तिकायां सस्यं परिवर्त्य तस्मिन् धानं रोपयेत्, एवं कृत्वा द्विगुणं लाभं प्राप्नोति। यतो हि धानस्य नाइट्रोजनस्य आवश्यकतां पूरयितुं यूरिया-प्रवाहः भवति, अतः सा प्रक्रिया हरितगोबरसस्यस्य विघटनार्थं समयं ददाति ।
. धानसस्यस्य उपजस्य सह अग्रिमसस्यस्य कृते पर्याप्तमात्रायां जैविकपदार्थाः उपलभ्यन्ते तथा च मृदासंरचना परिष्करोति तथा च सूक्ष्मपोषकद्रव्याणाम् उपलब्धता अपि वर्धते
हरित हरितगोमयस्य प्रयोगस्य अर्थः
. रोपणं काले कार्ये तथा बीजं च प्रयोक्तव्यम्। मुख्यसस्येन सह स्पर्धा न भवति इति सावधानता ग्रहीतव्या ।
पुष्पीकरणात् पूर्वं फलानां कटनी करणीयम्। पादपं लघुखण्डेषु छिन्दितव्यम् ।
. मृत्तिकायां सुष्ठु दफनम् । मुख्यसस्यं हरितगोबरं मृत्तिकायां दफनस्य २ सप्ताहेषु एव रोपनीयं येन आवश्यकसूक्ष्मपोषकद्रव्याणां हानिः न भवति ।
हरित गोबरस्य मुख्यलाभाः
. एतेन मृदाया: भौतिकरासायनिकसंरचनासु परिष्कारः भवति, येन जलसञ्चयः भवति । हरितगोबरं वायुमण्डले विद्यमानं नाइट्रोजनं स्थिरं करोति, येन रासायनिक-उर्वरकानाम् आश्रयः न्यूनीकरोति । हरितगोबरस्य मृत्तिकायां गभीराः मूलाः भवन्ति, येन मृत्तिकायां वायुसञ्चारः उत्तमः भवति, कवकरोगाः न्यूनाः च भवन्ति । एतत् सूक्ष्मजीवानां भोजनरूपेण कार्यं करोति, ये तम् खादन्ति, तेषां संख्यां च अतीव शीघ्रं वर्धयन्ति, यस्य कारणेन विघटनं शीघ्रं भवति । लघु-गुरु-मृदासु कार्बनिकपदार्थस्य वृद्ध्या उत्पादनं वर्धते, तथैव मृत्तिकायां ह्यूमसस्य परिमाणस्य वृद्ध्या जलधारणक्षमता वर्धते, पोषकद्रव्याणि च प्रचुरमात्रायां उपलभ्यन्ते अपि च अनावश्यकतृणानां वृद्धिं न करोति, यस्मात् कारणात् मुख्यवनस्पतिः द्रुतगत्या वर्धते ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani