जोशी आरक्षकस्य निग्रहणे चतुर्दिनानि यावत् गृहे पक्वं भोजनं प्राप्स्यति
जयपुरम्, 25 अप्रैलमासः (हि.स.)। गुरुवासरे प्रवर्तननिदेशालयेन जलजीवनाभियानसम्बद्धस्य ९०० कोटिरूप्यकाणां भ्रष्टाचाररेण पूर्वजलप्रदायमन्त्री महेशजोशीं गृहीतम्। गृहीतस्य अनन्तरम् प्रवर्तननिदेशालयः सायंकाले विशेषन्यायाधीशस्य निवासस्थाने जोशीं प्रस्तुतवान्
कोर्ट


जयपुरम्, 25 अप्रैलमासः (हि.स.)। गुरुवासरे प्रवर्तननिदेशालयेन जलजीवनाभियानसम्बद्धस्य ९०० कोटिरूप्यकाणां भ्रष्टाचाररेण पूर्वजलप्रदायमन्त्री महेशजोशीं गृहीतम्। गृहीतस्य अनन्तरम् प्रवर्तननिदेशालयः सायंकाले विशेषन्यायाधीशस्य निवासस्थाने जोशीं प्रस्तुतवान्। अस्मिन् काले ईडी इत्यनेन जोशी इत्यस्य प्रश्नोत्तरार्थं ७ दिवसीयम् आरक्षकनिग्रहं याचितम् । एतस्य विरोधं कुर्वन् जोशी इत्यस्य वकीलः दीपकचौहानः अवदत् यत् महेशजोशी प्रवर्तननिदेशालयद्वारा निर्गतस्य सम्मनस्य अनुपालनेन उपस्थितः अस्ति, अन्वेषणे अपि पूर्णतया सहकार्यं करोति। अस्मिन् काले जोशी इत्यस्य अधिवक्ता जोशीं आरक्षक-अभिरक्षणे दत्तस्य गृहे निर्मितं भोजनं औषधं च दातुं अनुमतिं याचितवान् । न्यायालयः एतत् स्वीकृत्य जोशीं ४ दिवसीयं रिमाण्ड्-रूपेण प्रवर्तननिदेशालयाय समर्पितवान् ।

ज्ञातव्यं यत् महेशजोशी इत्यस्य प्रवर्तननिदेशालयपक्षतः सम्मनपत्रं निर्गत्य प्रश्नार्थम् आहूतम्। यस्य अनुपालने महेश जोशी अपराह्णे प्रायः १ वादने प्रवर्तननिदेशालयस्य मुख्यालयं प्राप्तवान्। अत्र प्रायः ६ घण्टानां प्रश्नोत्तरं कृत्वा प्रवर्तननिदेशालयः जोशीं गृहीतवान् ।

ज्ञातव्यं यत् एषः प्रकरणः केन्द्रसर्वकारस्य जलजीवनमिशनयोजनया सह सम्बद्धः अस्ति, या प्रत्येकं गृहे नलजलं प्रदाति। वर्ष 2021 इत्यस्मिन्श्री श्याम ट्यूबवेल उद्योगस्य कार्यप्रमुखः पद्मचंदजैनः तथा महेशमित्तलः तथा मेसर्स श्री गणपति ट्यूबवेल उद्योगस्य द्वारा जल आपूर्ति विभागात् अवैधानुभवप्रमाणपत्रम् दर्शयित्वा कोटिरुपयकाणां निविदा प्राप्ता आसीत्। यदा घोटालाः प्रकाशिताः तदा एसीबी इत्यनेन अस्य विषयस्य अन्वेषणं कृतम् । पश्चात् -प्रवर्तननिदेशालयसंस्थायाः प्रकरणं पंजीकरणकृत्वा महेशजोशी-सहकारिणः संजय-बधाया-आदिषु कार्यवाही कृता ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani