Enter your Email Address to subscribe to our newsletters
- राकेशः दुबे
पहलगामे कृतमेतत् आतङ्कवादिनां कुकृत्यम् निराशायाः फलरूपेण दृश्यते, यस्मिन्नेव सदा यथावत् पाकिस्तानदेशं प्रति आरोपस्य सूचिका प्रवर्तते। स्वयम् आतङ्कवाददंशेन पीड्यमानः स देशः स्वकीयसरकारद्वारा प्रशिक्षितान् आतङ्कवादिनः प्रयुज्य भारतदेशं प्रति बारम्बारं गम्भीरं घातं कर्तुं निन्दनीयां नीतिं पालयति।
पाकिस्तानदेशे स्थितस्य निषिद्धस्य लश्करे-ए-तैयबा-संगठनस्य शाखा 'द रेजिस्टन्स् फ्रण्ट्' इत्यनेन एषः कायरतापूर्णः आघातः स्वीकृतः अस्ति। एषा दुःखद घटना २००८ तमे वर्षे मुम्बईनगरं च भारतदेशं च कम्पितवन्तं लश्करे-ए-तैयबा-नियोजितं नरसंहारं पुनः स्मारितवती।
न इयं घटना, किन्तु एषः आतङ्कीयः आघातः २६/११ प्रकरणे आरोपितस्य तहव्वुर राणा इत्यस्य भारतदेशं प्रति प्रत्यर्पणप्रक्रियायाः मध्ये एव जातः, यत्र पाकिस्थानस्य सेनाध्यक्षः जनरल् असीम मुनीरः भारतविरोधिनं वक्तव्यं दत्तवान्। सः गतसप्ताहे कश्मीरप्रदेशं स्वदेशस्य 'कण्ठनाडी' इति वक्त्वा एतादृशस्य आतङ्कहिंसाया भूमिं निर्माय।
बलूचविप्लवेन मुनीरः सेनायाः च निद्रा हरिता, तथापि सः द्विराष्ट्रसिद्धान्तं पुनः प्रस्तौतुं चेष्टितवान्। हिन्दूनां मुसलमानां च मध्ये कोऽपि साम्यं नास्तीत्यपि सः अवदत्।
अमेरिकादेशस्य उपराष्ट्रपतिना जे.डी. वेंस् इत्यनेन भारतयात्रायाम् अवस्थायामपि एषः आतङ्कप्रहारेः निष्पादनं दर्शयति यत् आतङ्कवादिनः तेषां च संरक्षकाः भारतस्य सत्ताधिकारिणं भाजपा-नेतृत्वं प्रति साक्षात् चुनौतीं समर्पितवन्तः।
पाकिस्तानदेशः पर्यटकाणां मृत्युप्रति शोकव्यक्तिं तु कृत्रिमरूपेण प्रदर्शितवान्, किन्तु आतङ्कप्रहारेः निन्दां कर्तुं सः विरतवान्।
यथा उरी (२०१६), पुलवामा (२०१९) इत्यादिषु पूर्वप्रहारेषु भारतस्य प्रतिक्रियाः दृष्टाः, तथैव किमयं पहलगामे जातः हत्याकाण्डः पुनरपि तादृशीं प्रतिक्रिया जनयिष्यति?
मोदीसरकारः पुनः पाकिस्तानं प्रति पाठं दातुं दवाबेन नीतः अस्ति किं?
कूटनीतिकपथे तु भारतस्य कृते अन्तरराष्ट्रीयस्तरे इस्लामाबादं प्रत्यक्षतया अनावृतं कर्तुं लज्जास्पदं च स्थापयितुं महानवसरः एषः। पहलगामे अनुसन्धानस्य परिणामं राणायाः च साक्षात्कारं भारतस्य अस्य स्थिररूढस्य मतस्य समर्थनं करिष्यतः यत् पाकिस्तानदेशः अद्यापि आतङ्कवादस्य केन्द्रस्थलरूपेण एव स्थितवान् अस्ति। पहलगामस्य बैसरने पाकपोषितैरातङ्कवादिभिः यः रुधिरपूर्णः हिंसाक्रन्दः कृतः, सः सम्पूर्णं राष्ट्रं कम्पितवान्।
पर्यटनाय गत्वा मृत्युम् अलभन्त— एषा कल्पना अपि कश्चन न कृतवान्। यथार्थं तु— राष्ट्रे तथा विदेशे च षट् षष्टिः (२६) पर्यटकाः आतङ्कवादिनां गोलीप्रहारेण वधाः प्राप्तवन्तः। एषः आघातः केवलं जम्मू-कश्मीरस्य न, अपि तु सम्पूर्णस्य राष्ट्रस्य मनः विदीर्णम् अकरोत्। विशेषरूपेण स्पष्यते यत्— एतस्मिन् दुःखद घटनायां पश्चात् कश्मीरप्रदेशवासीजनाः एकत्रीभूय आघातस्य निन्दां कृतवन्तः। गत् ३५ वर्षेषु प्रथमवारं घाट्यां आतङ्कप्रहारे विरोधे बन्दस्य आयोजनं कृतम्।
बुधवासरे यदा बन्दस्य आह्वानं जातम्, तदा श्रीनगरनगरे बहवः व्यापारीस्थलानि बन्दानि। जनाः रथपथे दुःखं रोषं च प्रकटयन्तः दृश्यन्ते स्म। तेन उक्तम्— एषा घटना कश्मीरप्रदेशस्य अतिथिपरम्परा च शान्तिसंस्कृतेः च प्रतिकूलं विश्वासघातमिव आसीत्।
लश्करे-ए-तैयबा-संबद्धस्य आतङ्कसंगठनस्य अस्य आघातस्य लक्ष्यं पर्यटकानां मनसि भयस्य सृजनं, घाट्यां सामान्यपरिस्थितेः पुनःस्थापनाय बाधां च कर्तुम् आसीत्। विगतवर्षे जम्मू-कश्मीरप्रदेशे पञ्चत्रिंशत् लक्षाधिकाः पर्यटकाः आगतवन्तः इति सुस्पष्टम्।
पहलगामे तु सप्ततिः प्रतिशतं जनानां जीविका पर्यटनव्यवसायेन सम्बद्धा अस्ति, तस्मात् तत्र स्थितेः सामान्यीकरणाय दीर्घः कालः अपेक्षितः। अनागतदिनेषु बहवः पर्यटकाः स्वस्य यात्राः निरस्तवन्तः।
एतस्मिन् दारुणे घटनायां पश्चात् केन्द्रसरकारा युद्धस्तरेण कार्यान्वितवती। प्रधानमन्त्री नरेन्द्रमोदी स्वविदेशयात्रां मध्ये एव त्यक्त्वा भारतं प्रत्यागतवान्।
गृहमन्त्री अमितशाहः अपि शीघ्रमेव कश्मीरं गत्वा तत्रस्थितेः मूल्याङ्कनं कृतवान्। तात्कालिकप्रतिक्रियारूपेण अस्मिन् संवेदनशीलप्रदेशे सुरक्षा बलवर्धिता।
तत्समये रक्षामन्त्री राजनाथसिंहः अपि प्रतिज्ञां कृतवान् यत्— आतङ्कवादिनः शीघ्रं कष्टेन प्रत्युत्तरं प्राप्स्यन्ति। अधिकारिणः अपि तस्याः घाट्याः तान् स्वरान् सुदृढं कर्तुं प्रयत्नं कुर्वन्तु, ये मानवतां स्वीकर्तुं हिंसां त्यक्तवन्तः।
(लेखकः स्वतन्त्र टिप्पणीकारः अस्ति।)
---------------
हिन्दुस्थान समाचार