कायस्थ पाठशाला अध्यक्ष विवादः - सुशील सिन्हा अंतरिमविश्रांतिं न प्राप्नोत्, चौधरी राघवेन्द्र प्रसादः एव अवर्तत अध्यक्षः
-एकलन्यायाधीशस्य आदेशस्य विरुद्धं सिन्हा करिष्यति याचिकाम् प्रयागराजः, 25 अप्रैलमासः (हि.स)।इलाहाबाद-उच्चन्यायालयेन कायस्थपाठशालायाः पूर्वाध्यक्षः सुशीलकुमारसिन्हा इत्यस्मै अन्तरिमराहत्याः प्रदाने निषेधः कृतः, च विपक्षीभ्यः द्वौ सप्ताहयोः अन्तर्गते
साकेंतिक फोटो


-एकलन्यायाधीशस्य आदेशस्य विरुद्धं सिन्हा करिष्यति याचिकाम्

प्रयागराजः, 25 अप्रैलमासः (हि.स)।इलाहाबाद-उच्चन्यायालयेन कायस्थपाठशालायाः पूर्वाध्यक्षः सुशीलकुमारसिन्हा इत्यस्मै अन्तरिमराहत्याः प्रदाने निषेधः कृतः, च विपक्षीभ्यः द्वौ सप्ताहयोः अन्तर्गते प्रत्युत्तरं दातव्यं इति निर्देशः अपि दत्तः। याचिकायाः श्रवणाय २२ मे दिनाङ्कः निश्चितः अस्ति।

याचिकायां उक्तं यत् सहायक-निबन्धकस्य अधिकारः नासीत् यः चुनावप्रमाणपत्रं निरस्तुं शक्नुयात्। एकलपीठेन दत्तस्य आदेशस्य विरोधे याची सुशीलकुमारसिन्हा द्वयोः न्यायाधीश्वरयोः सम्मुखे विशेषापीलं समर्पयिष्यति।

न्यायालयेन उक्तं यत् सक्षमप्राधिकारी—सदर् प्रयागराजे अवस्थितः उपजिलाधिकारी (SDM)—इत्यस्य आदेशेन पुनर्मतगणना कृतं, यस्मिन् प्रयागराजे सहायक-निबन्धकः (फर्म्, चिट् एवं सोसाइटी) विपक्षिनं चौधरी राघवेन्द्रप्रसादं विजयीं घोषितवान्। ततः पूर्वं सुशीलसिन्हायै प्रदत्तं चुनावप्रमाणपत्रं निरस्तं कृतं, च चौधरी महोदयः कायस्थपाठशालायाः कार्यभारं स्वीकृतवान्।

एवमेव यदि याचकायै अन्तरिमराहतिः प्रदीयेत, तर्हि सा अन्तिमराहत्याः तुल्यं स्यात् इति न्यायालयेन निगदितम्। अतः सुशीलसिन्हा अध्यक्षरूपेण कार्यं कुर्वत्सु तस्य विरुद्धे हस्तक्षेपं निवारयितुं याचकविनियोगः न्यायालयेन तात्कालिकरूपेण न स्वीकृतः।एषः आदेशः न्यायमूर्ति प्रकाशपाडिया महोदयस्य एकलपीठेन, कायस्थपाठशालायाः पूर्वाध्यक्षस्य सुशीलकुमारसिन्हा इत्यस्य याचिकायाः श्रवणं कुर्वन्, दत्तः। तथापि, उपजिलाधिकारीस्य आदेशस्य विरोधे प्रयागराजमण्डलायुक्तस्य समीपे आह्वानम् अपि विचाराधीनः अस्ति।

---------------

हिन्दुस्थान समाचार