पाकिस्ताने न प्रसरिष्यते सुनील शेट्टेः 'केसरी वीर',इति चलचित्रं विज्ञापनम् 29 अप्रैल तमे दिनाङ्के मुंबईनगरे विमोक्ष्यते
केसरीवीरः: सोमनाथस्य कीर्तयः इति चलचित्रं वर्तमाने चर्चायाम् अस्ति, परन्तु सुनीलशेट्टीनायकं एतत् चलचित्रं पाकिस्तानदेशे न प्रदर्श्यते। चलचित्रनिर्माता कनुचौहानः कश्मीरप्रदेशस्य पहलगाम् इत्यत्र जातस्य आतङ्कवादीआक्रमणस्य अनन्तरं एतत् महत्त्वपूर्णं निर्
केसरी वीर


केसरीवीरः: सोमनाथस्य कीर्तयः इति चलचित्रं वर्तमाने चर्चायाम् अस्ति, परन्तु सुनीलशेट्टीनायकं एतत् चलचित्रं पाकिस्तानदेशे न प्रदर्श्यते। चलचित्रनिर्माता कनुचौहानः कश्मीरप्रदेशस्य पहलगाम् इत्यत्र जातस्य आतङ्कवादीआक्रमणस्य अनन्तरं एतत् महत्त्वपूर्णं निर्णयं स्वीकृतवान्।

एतत् चलचित्रं भारतदेशे, अमेरिकायाम्, ब्रिटेने च उत्तर-अमेरिके च अन्येषु अन्तर्राष्ट्रीयप्रदेशेषु १६ मे दिनाङ्के प्रदर्शनीयम् अस्ति। चलचित्रस्य पूर्वावलोकनम् (ट्रेलर) २९ अप्रील् दिनाङ्के मुम्बईनगरे प्रकाशयिष्यते।

एतस्मिन् ऐतिहासिके कृत्य-नाटके सूरजः पंचोली, विवेकः ओबेरॉय, आकाङ्क्षा शर्मा च प्रमुखपात्रेषु अभिनयं कुर्वन्ति।

चित्रनिर्माता कनुचौहानः प्रदत्ते साक्षात्कारे उद्घाटितवान् —“अहम् मम विदेशवितरके उक्तवान् यत् मम चलचित्रं पाकिस्तानदेशे न प्रकाश्यते। कश्मीरस्य पहलगाम् इत्यत्र जातं आतङ्कवादीआक्रमणं दृढतया निन्दामि। एषः निर्णयः मया स्वीकृतः। अधुना 'केसरीवीर' इति चलचित्रं पाकिस्तानदेशे न प्रदर्श्यते। एषः निर्णयः आक्रमणेन प्राणहानिं प्राप्तानां निर्दोषजनानां प्रति मम श्रद्धाञ्जलिः। एषः मम दृढनिश्चयः।”

केसरीवीरः: सोमनाथस्य कीर्तयः इति चलचित्रं १४ शताब्द्यां जातानां तेषां वीराणां अमृतकथां दर्शकेभ्यः प्रस्तुत्यति, ये ऐतिहासिकं सोमनाथमन्दिरं आक्रमणकर्तृभ्यः रक्षितुं युध्यन्तः स्वजीवनं न्यवेदयन्।

एषः कालगतनाटकम् (period drama) सूरजः पंचोली, विवेकः ओबेरॉय, सुनीलः शेट्टी, आकाङ्क्षा शर्मा च प्रमुखपात्रेषु अभिनयन्ति। आकाङ्क्षा शर्मा एतेनैव चलचित्रेण हिन्दीचित्रजगति प्रवेशं कर्तुं सज्जा अस्ति।

एतस्य चलचित्रस्य निर्देशनं प्रिन्स् धीमान् कृतवान्, निर्माणं तु चौहानस्टूडियोज् अन्तर्गतं कनुचौहानः कृतवान्।

---------------------------

हिन्दुस्थान समाचार