Enter your Email Address to subscribe to our newsletters
काठमांडूः, 25 अप्रैलमासः (हि.स.)।नेपालस्य संसद्स्य बजटसत्रः शुक्रवासरे आरभ्यमानः अस्ति, किन्तु प्रथम एव दिने सरकारस्य च प्रतिपक्षस्य च मध्ये विवादः आरब्धः। प्रतिपक्षनायकः प्रधानमन्त्रीनः सम्बोधनस्य बहिष्कारं कर्तुं घोषयामास, यस्य परिणामस्वरूपं प्रधानमन्त्रीनः सम्बोधनकार्यक्रमः अन्तिमक्षणे स्थगितः अभवत्।
सामान्यतः संसद्सत्रस्य प्रथमे दिने सभायां सर्वे प्रमुखदलगणः नेतारः उपस्थिताः भवन्ति, च तेषां सम्बोधनं अपि सम्पद्यते। किन्तु प्रमुखः प्रतिपक्षनायकः—माओवादीदलस्य पुष्पकमलदहालः ‘प्रचण्ड’ इत्याख्यः—प्रातःकाले एव प्रधानमन्त्रीनः सम्बोधनस्य बहिष्कारं कर्तुं घोषितवान्। संसदीयदलस्य सभायाः अनन्तरं प्रचण्डेन प्रधानमन्त्रीतः त्वरितत्यागपत्रस्य याचना कृता। सः अवदत् यत् सरकार सर्वेषु मोर्चेषु विफलता प्रापिता अस्ति, प्रधानमन्त्री ओली च पदे एकदिनं अपि स्थितुं न अर्हन्ति।
संसद्सचिवालयं प्रेषिते पत्रे प्रधानमन्त्रिणः अद्यतनस्य सम्बोधनकार्यक्रमस्य रद्दीकरणस्य सूचना दत्ता अस्ति। तस्मिन् पत्रे अपि प्रतिपक्षनेतृणां अनुपस्थितेः कारणेन एव प्रधानमन्त्रीनः सम्बोधनं स्थगितम् इति उल्लिखितम् अस्ति।
प्रधानमन्त्रिणा संसदं प्रति यदा सम्बोधनं दीयते, तदा प्रतिपक्षं सहित्य सर्वे प्रमुखनेतारः उपस्थिताः भवितुं प्रचलिता प्रथा अस्ति। केवलं प्रतिपक्षनायकः एव न, अपितु सत्तापक्षस्य प्रमुखनेता—नेपालीकाङ्ग्रेसस्य शहरबहादुरदेउवा अपि विदेशयात्रायाः कारणेन अद्य संसद्सभायाम् उपस्थितुं न शक्नोति। देउवा अद्य अपराह्णे बैंकाक्-सिंगापुरनगरयोः यात्रातः प्रत्यागच्छति स्म।
---------------
हिन्दुस्थान समाचार