राहुलगान्धी पहलगाम आक्रमणे घातितः जनैः सह मेलितुम् अगच्छत्, अद्य सायं 4 बजे एलजीसिन्हा इत्यनेन सह मेलिष्यति ।
श्रीनगरम्, 25 अप्रैलमासः ( हि.स.)। लोकसभायां विपक्षनेता राहुलगान्धी अद्य प्रातः 22 अप्रैल दिनाङ्के पहलगाम-आक्रमणे घातकैः सह मेलितुम् अत्र आगतः।ततः पूर्वं सेनाप्रमुखः जनरल् उपेन्द्रद्विवेदी अपि पहलगाम-आक्रमणानन्तरं सुरक्षायाः समीक्षां कर्तुं श्रीनगरं
राहुलगान्धी पहलगाम आक्रमणे घातितः जनैः सह मेलितुम् अगच्छत्, अद्य सायं 4 बजे एलजीसिन्हा इत्यनेन सह मेलिष्यति ।


श्रीनगरम्, 25 अप्रैलमासः ( हि.स.)। लोकसभायां विपक्षनेता राहुलगान्धी अद्य प्रातः 22 अप्रैल दिनाङ्के पहलगाम-आक्रमणे घातकैः सह मेलितुम् अत्र आगतः।ततः पूर्वं सेनाप्रमुखः जनरल् उपेन्द्रद्विवेदी अपि पहलगाम-आक्रमणानन्तरं सुरक्षायाः समीक्षां कर्तुं श्रीनगरं प्राप्तवान्।

पहलगाम-आक्रमणस्य अनन्तरं विपक्षनेता राहुलगान्धी अद्य सायं 4 वादने जम्मू-कश्मीरस्य उपराज्यपालस्य मनोजसिन्हा-महोदयस्य साक्षात्कारं करिष्यति यस्मिन् 26नागरिकाः मृताः, बहवः घातिताः च अभवन् । राहुलगान्धी पहलगाम-आक्रमणे आहतानाम् परिवारेण सह अपि मेलनं करिष्यति।

शीर्षसेनापतयः भारतीयसेनाप्रमुखाः जनरल् उपेन्द्रद्विवेदीम् उपत्यकायां नियन्त्रणरेखायां च सैन्यस्य आतङ्कवादविरोधी उपायानां विषये अवगतं करिष्यन्ति। अस्मिन् काले 15 कोर्प्स् सेनापतिः अन्ये च नेशनल् राइफल्स् इत्यस्य सेनापतयः उपस्थिताः भविष्यन्ति ।

---------------------

हिन्दुस्थान समाचार / Dheeraj Maithani