पहलगाम आक्रमणोत्तरमुच्चसजगतायां सहारनपुर पुलिसदलं, रेलवे स्थानके व अन्येषु बहुषु स्थानेषु चलितं सघनं पर्यवेक्षणाभियानम्
सहारनपुरम्, 25 अप्रैलमासः(हि.स.)। जम्मूनगरे पहलगाम् इत्यस्मिन् स्थले सम्पन्नस्य आतङ्कवादी-आक्रमणस्य अनन्तरं सम्पूर्णे राष्ट्रे सुरक्षा-संस्थाः सतर्काः अभवन्। सहारनपुरे अपि पुलिस-प्रशासनं सुरक्षा-व्यवस्थां प्रति अतिसावधानम् अस्ति। अस्यां शृङ्खलायां पु
विभिन्न स्थानों पर चैकिंग करती पुलिस फोर्स


सहारनपुरम्, 25 अप्रैलमासः(हि.स.)। जम्मूनगरे पहलगाम् इत्यस्मिन् स्थले सम्पन्नस्य आतङ्कवादी-आक्रमणस्य अनन्तरं सम्पूर्णे राष्ट्रे सुरक्षा-संस्थाः सतर्काः अभवन्। सहारनपुरे अपि पुलिस-प्रशासनं सुरक्षा-व्यवस्थां प्रति अतिसावधानम् अस्ति। अस्यां शृङ्खलायां पुलिस-प्रशासनेन रेलवे-स्थानकं, बस्-स्थानकं, प्रमुख-बाजाराः च अन्यानि च बहूनि संवेदनशील-स्थानानि निरीक्ष्य, विशाल-स्तरेण आकस्मिक-रूपेण परीक्षाः कृताः।

अस्मिन् परीक्षण-अभियाने मञ्चे (प्लेटफॉर्म्), परिभ्रमण-प्रदेशे (सर्कुलेटिंग एरिय), पार्सल्-कार्यालये, वाहन-स्थापनस्थले च सम्पूर्णे रेलस्थानक-परिसरे सघनं निरीक्षणं कृतम्।

एतेषु स्थलेषु संदिग्ध-व्यक्तीनां पहचानं कृत्वा तैः सह प्रश्नोत्तरं अपि कृतम्। यात्रिकाणां सुरक्षा-दृष्ट्या गोल्डन-टेम्पल् तथा नौचन्दी-एक्सप्रेस् इत्यस्मिन् द्वयोः रेलयानयोः विशेषः परीक्षण-अभियानः अपि सञ्चालितः।

एस्.पी. सिटी व्योम बिन्दलस्य नेतृत्वे सिटी-सी.ओ. अशोक-सिसोदिया, जी.आर्.पी. सहारनपुरस्य सी.ओ. श्वेता ओझा, जी.आर्.पी. एस्.एच्.ओ. संजीवकुमार, आर्.पी.एफ्. टीम्, कुक्करदलं, बी.डी.एस्.दलं च मिलित्वा गम्भीरं परीक्षणमकुर्वन्।

चिकित्सायाः समये यात्रिकेषु किमपि असुविधा न भवेत् इत्यस्य विशेषं ध्यानं अपि कृतम्।पुलिस-अधिकारिणः स्टेशनस्थेभ्यः यात्रिकेभ्यः अपीलं कृतवन्तः यत् ते सततं सतर्काः भूत्वा कस्यापि संदिग्धवस्तोः वा व्यक्तेः च सूचना शीघ्रं पुलिसे दीयताम्।एतदतिरिक्तं थानाध्यक्षैः स्वस्व-थानाक्षेत्रेषु संवेदनशील-प्रदेशेषु गम्भीरं परीक्षणं च परिशीलनकार्यं च कृतम्। पुलिस-प्रशासनस्य वचनं यत् यावत् स्थितिः सामान्यं न भवति तावत् एवम् एव सतर्कता च परीक्षणाभियानं च अनुवर्तिष्यते।

रेलस्थानकेन सह अन्येषु संवेदनशील-प्रदेशेषु अपि निग्रहं सुदृढं कृतम्।

हिन्दुस्थान समाचार