Enter your Email Address to subscribe to our newsletters
न्यूयॉर्क, 25 अप्रैलमासः (हि.स.)। जम्मू-कश्मीर-देशस्य पहलगाम-नगरे आतङ्कवादीनाम् आक्रमणानन्तरं भारत-पाकिस्तानयोः मध्ये तनावस्य विषये संयुक्तराष्ट्रसङ्घः चिन्ताम् अव्यक्तवान् । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन द्वयोः देशयोः आग्रहः कृतः यत् अस्मिन् काले अधिकतमं संयमं कुर्वन्तु।
द गार्जियनपत्रिकायाः अनुसारं संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस् इत्यस्य प्रवक्ता स्टीफन् दुजारिक् गुरुवासरे न्यूयॉर्कनगरे पत्रकारैः उक्तवान् यत्, महासचिवः स्पष्टतया अत्यन्तं निकटतया महता चिन्तया च स्थितिं निरीक्षते। सः उभयसर्वकारेभ्यः अधिकतमं संयमं कर्तुम् आह्वानं कृतवान्। तथा च स्थितिः अधिकं न क्षीणा भवतु इति सुनिश्चितं करोति। एकस्मिन् प्रश्ने प्रवक्ता अवदत् यत् संयुक्तराष्ट्रसङ्घस्य प्रमुखः गुटेरेस् इत्यस्य अस्मिन् विषये भारतस्य पाकिस्तानस्य च नेतृत्वेन सह अद्यापि प्रत्यक्षः सम्पर्कः न कृतः।
पहलगाम-आतङ्कवादी-आक्रमणस्य अनन्तरं भारतेन पाकिस्तान-विरुद्धं दण्डात्मक-कूटनीतिक-उपायानां घोषणा कृता । तत्र उक्तं यत् भारतं १९६० तमे वर्षे सिन्धुजलसन्धिं तत्कालं प्रभावेण स्थगयति। तेन क्रुद्धः पाकिस्तानदेशः अपि कूटनीतिकपदं स्वीकृतवान् । भारतेन पाकिस्तानस्य उपरि सीमापार-आतङ्कवादस्य समर्थनस्य आरोपः कृतः अस्ति ।
संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता स्टीफन् दुजारिक् अवदत् यत्, वयं मन्यामहे यत् पाकिस्तान-भारतयोः मध्ये कोऽपि विषयः सार्थक-परस्पर-सङ्गतिद्वारा शान्तिपूर्वकं समाधानं कर्तुं शक्यते। एतत् च कर्तव्यम्। यदा विशेषतया भारतेन सिन्धुजलसन्धिनिलम्बनस्य विषये पृष्टः तदा दुजारिक् अवदत् यत्, अहं मन्ये यत् एतत् अधिकतमं संयमं कर्तुं, एतादृशं किमपि कार्यं न कर्तुं च अस्माकं आह्वानस्य अधीनं भविष्यति इति।
इदानीं प्रेस-समारोहे अमेरिकी-विदेशविभागस्य प्रवक्त्री टैमी ब्रूस् अपि दक्षिण-एशिया-देशे उत्पन्नस्य संकटस्य विषये उक्तवती । सा अवदत्- इयं द्रुतगत्या परिवर्तमाना स्थितिः अस्ति, अतः वयं तस्य निकटतया निरीक्षणं कुर्मः। अधुना कश्मीरस्य जम्मू-नगरस्य वा परिस्थितेः विषये वयं किमपि स्थानं न गृह्णीमः। एतस्मिन् विषये तस्याः केवलं एतत् एव वक्तव्यम् अस्ति।
--------------
हिन्दुस्थान समाचार