दुष्टस्य समाप्त्यर्थम् अस्माभिः बलं दर्शयितव्यं भविष्यति : भागवतः
मुंबई, 25 अप्रैलमासः (हि.स.)। संघप्रमुखः डॉ. मोहनभागवतः उक्तवान् यत् पहलगाम-आक्रमणानन्तरं देशवासिनः क्रुद्धाः सन्ति। द्वेषवैरं न अस्माकं स्वभावः, किन्तु युद्धं धर्माधर्मयोः। दुष्टस्य अन्त्यं कर्तुं अस्माभिः बलं दर्शयितव्यम्। बलं भवितुम् आवश्यकतायां त
फोटो: मुंबई के विलेपार्ले में कार्यक्रम को संबोधित करते हुए सरसंघचालक मोहन भागवत


मुंबई, 25 अप्रैलमासः (हि.स.)। संघप्रमुखः डॉ. मोहनभागवतः उक्तवान् यत् पहलगाम-आक्रमणानन्तरं देशवासिनः क्रुद्धाः सन्ति। द्वेषवैरं न अस्माकं स्वभावः, किन्तु युद्धं धर्माधर्मयोः। दुष्टस्य अन्त्यं कर्तुं अस्माभिः बलं दर्शयितव्यम्। बलं भवितुम् आवश्यकतायां तस्य उपयोगः अपि महत्त्वपूर्णः अस्ति। सः अवदत् यत् अधुना अस्माकं देशः कियत् शक्तिशाली अस्ति इति दर्शयितुं समयः आगतः। अस्माकं सर्वेषां हृदयेषु दुःखम् अस्ति। सर्वे भारतीयाः जागृताः। एतादृशान् आक्रमणान् निवारयितुं समाजे एकता आवश्यकी अस्ति।

डॉ भागवत गुरुवासरे रात्रौ विले पार्ले दीनानाथ थिएटर इत्यत्र आयोजितं चतुर्थं लता दीनानाथ मंगेशकर पुरस्कार वितरणकार्यक्रमं सम्बोधयन् आसीत्। उदाहरणं दत्त्वा सः अवदत् यत् रावणः शिवभक्तः आसीत् किन्तु तस्य परितः केचन विषयाः सन्ति येषां व्याख्यानं समाधानं च कर्तुं न शक्यते। अत एव भगवान् रामस्य वधः करणीयः आसीत् । केचन जनाः सन्ति येषां कृते व्याख्यानेन समस्यायाः समाधानं न भविष्यति। तेभ्यः पाठः पाठनीयः।

सरसंघचालकः डॉ. भागवतः अवदत् यत् यदि वयं एकीभवेम तर्हि कोऽपि अस्मान् दुर्नेत्रेण पश्यितुं साहसं न करिष्यति। न अस्माकं स्वभावे कस्यचित् प्रति द्वेषः वैरं वा भवति, परन्तु मौनेन हानिः सहितुम् अपि अस्माकं स्वभावे नास्ति । सः अवदत् यत् सः केन्द्रसर्वकारात् दृढप्रतिक्रियाम् अपेक्षते, एषा अपेक्षा पूर्णा भविष्यति इति च सः विश्वसिति। डॉ. भागवतः अवदत् यत् धर्मस्य मूलं अस्माकं हृदये एव अस्ति। जगति एक एव धर्मः अस्ति - मानवताधर्मः, यः अद्यत्वे हिन्दुधर्मः इति कथ्यते । सर्वेषां सम्प्रदायस्य अनुशासनं अनुसरणं कर्तव्यं भवति तस्मिन् किञ्चित् कट्टरता अपि अस्ति। सः अवदत् यत् संविधानं धर्मनिरपेक्षम् अस्ति, संविधाननिर्मातारः धर्मनिरपेक्षाः आसन् यतोहि अस्माकं ५,००० वर्षीयः संस्कृतिः अस्मान् एतत् पाठयति।

कार्यक्रमे एम. राजन् संगीतसेवायाः मास्टर दीनानाथमंगेशकरपुरस्कारेण पुरस्कृतः। तेन सह 'आसेन मे नासेन मे' नाटकं मोहनवाघपुरस्कारम्, आरम्भ सोसायटी फ़ॉर् स्पैस्टिक एण्ड स्लो लर्नर्स् इत्यस्य अम्बिका तकलकर् इत्यनेन आनन्दमयी पुरस्कारः, श्रीपम सबनीसः साहित्यसेवायाः वाग्विलासिनी पुरस्कारेण पुरस्कृतः। एतदतिरिक्तं अभिनेता शरद पोङ्क्शे, अभिनेत्री सोनाली कुलकर्णी, रिवाराठौर च नाट्यस्य चलच्चित्रस्य च मंगेशकरपुरस्कारेण पुरस्कृतौ ।

--------------

हिन्दुस्थान समाचार / ANSHU GUPTA