Enter your Email Address to subscribe to our newsletters
मण्डी, 26 अप्रैलमासः (हि.स.)। हमीरपुरलोकसभाक्षेत्रस्य सांसदः पूर्वकेन्द्रीयमन्त्री च अनुरागसिंहठाकुरः शुक्रवासरे मण्डीजनपदस्य सुन्दरनगरे जनसभायां डॉ. भीमराव अम्बेडकरसम्मान अभियानस्य अधीनं बाबासाहेबस्य योगदानं प्रकाशयन् काङ्ग्रेसपक्षे रूक्षं आक्रमणं कृतवान्।
पूर्वकेन्द्रीयमन्त्री ठाकुरः अवदत् यत् बाबासाहेबः भारताय संविधानं दत्त्वा राष्ट्राय प्रगतेः मार्गं दर्शितवान्, परन्तु काङ्ग्रेसपक्षः स्वातन्त्र्यात् परं तस्य संविधानस्य आत्मानं दुर्बलं कर्तुं प्रयतते स्म। सः अवदत् यत्, नेहरू इत्यनेन संविधाने निरन्तरं संशोधनं कृत्वा बाबासाहेबस्य मूलभूतविचाराः परिवर्तिताः। इन्दिरागान्धी-शासनकाले आपत्कालस्य आरोपणं कृत्वा संविधानमेव खण्डितं जातम्। अनुराग ठाकुरः आरोपितवान् यत् काङ्ग्रेसेन अम्बेडकरस्य निर्वाचनक्षेत्रं पाकिस्तानाय दत्तं यत् तस्य संविधानसभायां प्रेषणं न भवति, अनन्तरं हिन्दुमहासभानेता एम.आर.जयकरः स्वपीठं त्यक्त्वा तस्मै अवसरं दत्तवान्। सः अपि अवदत् यत् काङ्ग्रेसेन लोकसभानिर्वाचनद्वये अम्बेडकरं पराजितं, नेहरू स्वयमेव तस्य विरुद्धं प्रचारं कृतवान्।
सः अवदत् यत्, 1951 तमे वर्षे मन्त्रिमण्डलात् राजीनामा दत्त्वा अम्बेडकरः नेहरू इत्यस्य उपरि आर्थिकनीतिभ्यः दूरं स्थापयित्वा यवनानानां शान्तीकरणस्य आरोपं कृतवान् आसीत् । अम्बेडकरस्य मृत्योः अनन्तरं काङ्ग्रेसेन देहलीनगरे तस्य अन्त्येष्टिम् अपि न अनुमन्यते स्म।
ठाकुरः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदीसर्वकारेण पञ्चतीर्थं, अम्बेडकर-अन्तर्राष्ट्रीयकेन्द्रं निर्माय संविधानदिवसः, तस्य जन्मदिवसः च राष्ट्रिय-अवकाशः इति घोषयित्वा सच्चिदानन्दं दत्तम्। सः अवदत् यत्, बाबासाहेबस्य भारतरत्नं काङ्ग्रेसेन न अपितु वी.पी.सिंहस्य अपर-काङ्ग्रेससर्वकारेण अटलस्य आग्रहेण दत्तम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA