Enter your Email Address to subscribe to our newsletters
पंकज जगन्नाथ जयस्वालःन एषः प्रथमः अवसरः यत्र आतङ्कवादिनः हिन्दून् भारतीयरक्षाबलांश्च कायर्येण आक्रमणम् अकुर्वन्। अयं दशाब्दानां प्रवाहे नियमितं बर्बरतापूर्णं च कृत्यम् आसीत्। पाकिस्तानीसेनया प्रशिक्षिताः आतङ्कवादिनः भारतदेशे स्थानीयसमर्थनम् उपलभन्ते; स्थानीयसाहाय्यं विना आक्रमणं कर्तुं अशक्यम्। भारतविरोधिनः तत्त्वानां कतिपयराजनैतिकदलानां च मध्ये यः कालः संधिः अस्ति, सः राष्ट्रस्य हिन्दूसमुदायस्य च विरुद्धं मुसलमान् प्रलोभयति ब्रह्मयति च। यद्यपि भारतदेशे मुसलमानः हिन्दुभ्यः समं व्यवहारम् अधिकं च लाभं लभन्ते, तथापि कुतः केचन मुसलमानः हिन्दून् प्रति शत्रुतां वहन्ति?
न अहं सर्वे मुसलमानः समाना इति कथयामि, किन्तु ये सच्चे मुसलमानः, ते आतङ्कवादिनां भीषणकृत्यानि मानवताया राष्ट्रस्य च विरोधि कर्माणि सार्वजनिकरूपेण कुतः न निन्दन्ति? यदि सन्तः मुसलमानः च विद्वांसः च इति मन्यन्ते यत् भारतस्य वर्तमानः शासनम् मुस्लिमविरोधि अस्ति, तर्हि ते गवेषणं कृत्वा अवगन्तुं शक्नुवन्ति यत् चीनदेशे मुसलमानां प्रति कियद् अमानुषिकं व्यवहारं क्रियते, यां विचारधाराम् मुस्लिमसमुदायः स्वकीयं समीपस्थं मन्यते।
कः अपि इस्लामिकसंघटनः वा इस्लामिकराष्ट्रः अपि चिन्गविरुद्धं एकं अपि प्रदर्शनं न कृतवान्। सच्चैः मुसलमानैः एषां तन्त्राणां मूल्यांकनम् अध्ययनं च कर्तव्यं, येन ज्ञातुं शक्यते कथं विविधाः राजनीतिकदलाः, वाममार्गिणः इस्लामिकसंस्थाः च, तथा पाकिस्तानं बांग्लादेशं तुर्कदेशं च इत्यादयः राष्ट्राणि स्वस्व स्वार्थसिद्धये धार्मिकविश्वासस्य उपयोगं कुर्वन्ति।
चीनदेशे मुसलमानः दश जातीयाः अल्पसंख्यकसमूहाः सन्ति, येषां द्वौ प्रमुखः — हुई तथा उइगरः। ते मुख्यतः गांसु, किंगहाई, निंग्जिया, झिंजियांग प्रदेशेषु वसन्ति। आधिकारिकानुसारं तथा आन्तरराष्ट्रीयगवेषकानुसारं, चीनदेशे अष्टादश मिलियनं मुसलमानः वर्तन्ते। आन्ताराष्ट्रियसंस्थाभिः चीनस्य शासनम् मानवाधिकारलङ्घनस्य तथा उइगरमुसलमानानां नरसंहारस्य आरोपेण लज्जितम्।
कतिपयः चीनीमुस्लिमविद्वांसः कारागारे स्थापिता अभवन्, विदेशीयेषु अपि ये चीनदेशे इस्लामाध्ययनं कर्तुम् इच्छन्ति, तेषां प्रवेशः निरुद्धः अभवत्। २०१७ तमवर्षात् झिंजियांगप्रदेशे उइगरः जातीयकज़कः जातीयकिर्गिजः च इत्यादीनां अल्पसंख्यकसमूहानां विरुद्धं दमनकारीनीतिः अत्यधिकं तीव्रतां प्राप्तवती।
तेषां नैतिकदृष्ट्या घृणिताः नीतयः प्रथाः च उइगरानां जातीयस्वातन्त्र्यं नाशयितुं, तेषां यात्रास्वातन्त्र्यम्, शिक्षास्वातन्त्र्यम्, पूजास्वातन्त्र्यम् च प्रतिबध्नन्ति। उइगरस्त्रीणां बलात् नसबन्दीकरणं गर्भपातः च क्रियते, अपरैः गैर-उइगरैः विवाहाय बाध्यन्ते च।
झिंजियांगप्रदेशे मुस्लिमविश्वासानां निवारणम् अत्यन्तं भीषणम्। झिंजियांगप्रशासने चरमपंथविरोधिकानियमः २०१७ तमे वर्षे प्रवर्तितः, येन सार्वजनिके स्थले बुर्कावस्त्रधारणं दीर्घदाढीधारणं च निषिद्धम्। पुनः शिक्षाशिविरेषु असंख्याः मुसलमानः आरोपविना बन्दिनः कृताः, प्रतिकारस्य साधनं अपि नासीत्।
बीजिङ्गनगरं प्रतियात्रीकेन्द्रं च आक्रमणस्य आरोपः उइगराणां उपरि आरोपितः। चीनसरकारा झिंजियांगस्थिते उइगरजीवनस्य समूलविनाशाय यथासम्भवः प्रयत्नं कुर्वन्ति — सहस्त्रशः मस्जिदाः ध्वस्ताः, हलालभोजनस्य विरोधकम्पेनः च आरब्धः।
शतशः उइगरमहिलाः बलात् नसबन्दीकृताः, बहवः उइगरशिशवः ‘मोहम्मद’ ‘मदीना’ इत्यादीनि नामानि ग्रहीतुं अपि प्रतिबद्धाः।
भारतदेशे मुसलमानां प्रति इदं सर्वं न भवति। भारतदेशे मुसलमानः धार्मिकस्वातन्त्र्यं लभन्ते, राष्ट्रपति उपराष्ट्रपति राज्यपाल मुख्यमंत्री इत्यादिषु उच्चतमपदेषु प्रतिष्ठिताः।
सर्वे सच्चे विद्वांसः पत्रकारः मुस्लिमनेतारः च अवगन्तव्यं यत् भारतदेशे मुसलमानां जीवनम् कतिसुखदं अस्ति अन्येषां राष्ट्रेषु मुस्लिमजीवनस्य तुलनायाम्। यावत् हिन्दवः बहुसंख्याकाः सन्ति, तावत् धर्मानुसारेण सर्वे जनाः स्वच्छन्दतया जीवितुं शक्नुवन्ति। यदि हिन्दूनां संख्या न्यूनायते, तर्हि भारतस्य हिन्दुधर्मस्य च भविष्यम् कियद् भयंकरं स्यात्, इति चिन्तनीयम्।
(लेखकः, स्वतंत्र टिप्पणीकारः वर्तते ।)
---------------
हिन्दुस्थान समाचार