रामानुजनं स्मृत्वा अवदत् मुख्यमंत्री तेन गणितं ईश्वराय समर्प्य नूतनपरिभाषा दत्ता
गुवाहाटी, 26 अप्रैलमासः (हि.स.)। अस्माकं असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा महत् गणितशास्त्रज्ञः श्रीनिवास रामानुजनः तस्य पुण्यतिथौ श्रद्धाञ्जलिम्अर्पितवान्। तेन स्वस्य सामाजिकमाध्यमेषु प्रकाशिते सन्देशे उक्तं यत् श्रीरामानुजनेन गणितविज्
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा नेशनल आर्काइव्स से प्राप्त रामानुजन एक ऐतिहासिक पत्र।


गुवाहाटी, 26 अप्रैलमासः (हि.स.)।

अस्माकं असमराज्यस्य मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा महत् गणितशास्त्रज्ञः श्रीनिवास रामानुजनः तस्य पुण्यतिथौ श्रद्धाञ्जलिम्अर्पितवान्।

तेन स्वस्य सामाजिकमाध्यमेषु प्रकाशिते सन्देशे उक्तं यत् श्रीरामानुजनेन गणितविज्ञानाय नवीनं परिभाषा दत्ता, च स्वस्य समग्रं अनुसंधानं शोधं च ईश्वराय समर्पितम्।

मुख्यमंत्रिणा राष्ट्रिय-अभिलेखागारात् प्राप्तं एकं ऐतिहासिकं पत्रम् अपि प्रकाशितं, यस्मिन् श्रीरामानुजनः पोर्ट् ट्रस्ट् संस्थायाः मुख्य-लेखाकारं प्रति लिपिकपदाय आवेदनं कृतवान् आसीत्।

एतत् पत्रं तस्य संघर्षमय-जीवनस्य झलकं दर्शयति, च नवयुवकपीढायाः प्रेरणास्रोतं भवति। डॉ. सरमेन उक्तं रामानुजनवत् प्रतिभाशालिनः व्यक्तेः जीवनम् दर्शयति यत् आत्मसमर्पणेन, श्रद्धया च परिश्रमेण च असाधारणं सिद्धिं प्राप्तुं शक्यते।

हिन्दुस्थान समाचार