Enter your Email Address to subscribe to our newsletters
कांकेरः, 26 अप्रैलमासः (हि.स.)।छत्तीसगढ़राज्यस्य कांकेरजनपदे चारामानगरे शनिवासरे व्यापारीकप्रतिष्ठानानि सम्पूर्णतः बन्दानि अभवन्। जम्मूकाश्मीरे स्थिते पहलगामे जातायाः हिन्दूपर्यटकानां हत्यायाः विरोधे नगरपञ्चायतस्य पदाधिकारीणाम् हिन्दूजागरणमञ्चस्य च आह्वानेन एषः बन्दः आयोजितः। अस्मिन काले केवलम् औषधालयदुकानानि एव उद्घाटितानि आसन्।
मञ्चस्य वक्तारः उक्तवन्तः यत् पहलगामे विभिन्नप्रदेशेभ्यः आगतानां अष्टविंशतिः सनातनधर्मसम्बद्धपर्यटकानां हत्या कृतम्। आरोपः अस्ति यत् आतंकवादिनः पर्यटकैः तेषां धर्मं पृष्टवन्तः, तान् कल्मं पठितुम् अनिवार्यं कृतवन्तः च। तान् वस्त्राणि अपाकर्तुं बाधितवन्तः च। मुस्लिमधर्मसम्बद्धता न प्रमाणीकृत्य तान् गोळीप्रहारैः हतवन्तः।
चारामानगरस्य पूर्वनगरपञ्चायताध्यक्षः प्यारेलालदेवाङ्गनः अस्य घटनायाः तीव्रं निन्दनं कृतवान्। सः उक्तवान् यत् सरकारेण इस्लामिकआतंकवादीसंस्थाभ्यः पाकिस्तानच सम्यक् कठोरच कार्यवाही करणीयम्। सः आतंकवादस्य संवर्धकाणां विरुद्धं कठोरां दण्डनीतिं याचितवान्।
---------------
हिन्दुस्थान समाचार