'ग्राउण्ड् जीरो' इति चलच्चित्रस्य प्रथमदिवसस्य संग्रहः केवलम् एककोटिः एव आसीत्
ईमरान हाशमी इत्यस्य 'ग्राउण्ड् जीरो' इति चलच्चित्रं गतदिनानि यावत् वार्तायां वर्तते। अन्ते एमरान हाशमी इत्यस्य बहुचर्चितं चलच्चित्रं २५ एप्रिल दिनाङ्के प्रदर्शितम् अस्ति । अस्य चलच्चित्रस्य विषये प्रशंसकानां समीक्षकाणां च मिश्रितप्रतिक्रियाः सन्ति
ग्राउंड ज़ीरो


ईमरान हाशमी इत्यस्य 'ग्राउण्ड् जीरो' इति चलच्चित्रं गतदिनानि यावत् वार्तायां वर्तते। अन्ते एमरान हाशमी इत्यस्य बहुचर्चितं चलच्चित्रं २५ एप्रिल दिनाङ्के प्रदर्शितम् अस्ति । अस्य चलच्चित्रस्य विषये प्रशंसकानां समीक्षकाणां च मिश्रितप्रतिक्रियाः सन्ति । ‘ग्राउण्ड् जीरो’ इति चलच्चित्रस्य विषये बहवः जनाः सकारात्मकं प्रतिक्रियां दत्तवन्तः, केभ्यः तु चलच्चित्रस्य कथा न रोचते स्म । अतः तस्य प्रभावः बक्स् आफिस इत्यत्र दृश्यते । एमरान हाशमी इत्यस्य चलच्चित्रस्य बक्स् आफिस इत्यत्र अर्जनं तु अत्यन्तं मन्दम् आसीत् ।

'ग्राउण्ड् जीरो' इति चलच्चित्रं यथार्थघटनायाः आधारेण निर्मितम् अस्ति । इदं चलच्चित्रं २००१ तमे वर्षे कश्मीरे घटितस्य घटनायाः आधारेण निर्मितम् अस्ति ।अस्मिन् चलच्चित्रे एमरानः बीएसएफ-अधिकारिणः नरेन्द्रनाथदुबे इत्यस्य भूमिकां निर्वहति । सक्निलिङ्क् इत्यस्य अनुसारं 'ग्राउण्ड् जीरो' इति चलच्चित्रेण प्रथमदिने केवलं कोटिरूप्यकाणि एव अर्जितानि।

'ग्राउण्ड् जीरो' इति चलच्चित्रं सन्नी देओलस्य 'जाट्' अक्षयकुमारस्य 'केसरी चैप्टर-२' इत्यनेन सह बक्स् आफिस-मध्ये स्पर्धां कुर्वन् अस्ति । अक्षयस्य चलच्चित्रेण अष्टमे दिने बक्स् आफिस-मध्ये ४.२५ कोटिरूप्यकाणि अर्जितानि सन्ति । सन्नी देओल् इत्यस्य 'जाट्' इत्यनेन १६ तमे दिने ०.९० लक्षरूप्यकाणि सङ्गृहीताः।

एतस्मिन् समये 'ग्राउण्ड् जीरो' इति चलच्चित्रे विगतपञ्चाशत् वर्षेषु बीएसएफ-संस्थायाः बृहत्तमं मिशनं दृश्यते । अस्मिन् एमरान हाशमी सेनापतिः नरेन्द्रनाथदुबे इत्यस्य भूमिकायां अस्य मिशनस्य नेतृत्वं कुर्वन् दृश्यते । एमरान् प्रथमवारं सेनाधिकारीयाः भूमिकायां दृश्यते । 'ग्राउण्ड् जीरो' इति चलच्चित्रस्य निर्देशकः तेजसदेवस्करः अस्ति । एम्रान्, साई इत्यादीनि अपि च अस्मिन् चलच्चित्रे ज़ोया हुसैन, मुकेशतिवारी, दीपक परमेश, ललित प्रभाकर, रॉकी रैना, राहुलवोहरा इत्यादयः अनेके अभिनेतारः महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA