धर्मशालायां क्रीडमानायाः आईपीएल-क्रीडायाः प्रवेशपत्रम् अफलाइन-विक्रयणम् रविवासरतः
धर्मशाला, 26 अप्रैलमूसः (हृ.स.)। चण्डीगढस्य नूतने पीसीए-क्रीडाङ्गणे प्रथमचतुर्णां गृह-क्रीडा-क्रीडां कृत्वा अधुना पञ्जाब-किङ्ग्स्-क्लबः द्वितीय-गृहस्थले एचपीसीए-क्रीडाङ्गणे धर्मशाला-क्रीडाङ्गणे मई-मासस्य 4 तः मई-मासस्य 11 दिनाङ्कपर्यन्तं त्रीणि मेलना
धर्मशाला क्रिकेट स्टेडियम।


धर्मशाला, 26 अप्रैलमूसः (हृ.स.)। चण्डीगढस्य नूतने पीसीए-क्रीडाङ्गणे प्रथमचतुर्णां गृह-क्रीडा-क्रीडां कृत्वा अधुना पञ्जाब-किङ्ग्स्-क्लबः द्वितीय-गृहस्थले एचपीसीए-क्रीडाङ्गणे धर्मशाला-क्रीडाङ्गणे मई-मासस्य 4 तः मई-मासस्य 11 दिनाङ्कपर्यन्तं त्रीणि मेलनानि क्रीडन्ति ।धर्मशाला-नगरे मई-मासस्य 4, 8-दिनाङ्के च प्रथमयोः मेलयोः आफ्लाइन-प्रवेशपत्रम् श्वः, रविवासरतः, अप्रैल-मासस्य 27 दिनाङ्कात् आरभ्य, प्रवेशपत्रम्-काउण्टर्-स्थानानि अप्रैल-मासस्य स्थापनं आरभ्यन्ते | 27, 28 च मई-मासस्य 4 दिनाङ्के प्रथमक्रीडायाः कृते पञ्जाबकिङ्ग्स्-लखनऊसुपरजायन्ट्स्-योः मध्ये भवितुं शक्नोति ।तस्मिन् एव समये पञ्जाब-देहली-कैपिटल्स्-योः मध्ये द्वितीयस्य मेलस्य प्रवेशपत्रम् 30 अप्रैल-मासस्य ,मई-मासस्य 1 दिनाङ्के च विक्रीयते।

पञ्जाब किङ्ग्स् इत्यस्य प्रवक्ता अवदत् यत् लखनऊ सुपर जाइन्ट्स् इत्यस्य विरुद्धं मैचस्य बक्स् कार्यालयः 27, 28 अप्रैल दिनाङ्केषु उद्घाटितः भविष्यति, यदा तु देहली कैपिटल्स् इत्यस्य विरुद्धं मैचस्य ऑफलाइन प्रवेशपत्रम् 30 अप्रैल, मई-मासस्य 1 दिनाङ्केषु विक्रयणार्थं उपलभ्यते, बक्स् कार्यालयः स्टेडियमस्य गेट् एमई 1 इत्यस्य पार्श्वे भविष्यति, टिकटस्य विक्रयः प्रातः 11 वादनात् आरभ्यते। काउण्टरे दर्शयितुं वैधं सर्वकारीयं परिचयपत्रम् आनेतव्यम्। सामान्यं आतिथ्यप्रवेशपत्रम् च उपलभ्यते, अधिकतमं प्रवेशपत्रम्द्वयं क्रेतुं शक्नोति च ।

ज्ञातव्यं यत् पञ्जाब-किङ्ग्स्-क्लबस्य धर्मशालायां, मई-मासस्य 4 दिनाङ्के लखनऊ-सुपर-जायन्ट्स्-विरुद्धं, मई-मासस्य 8 दिनाङ्के दिल्ली-कैपिटल्स्-विरुद्धं, मई-मासस्य 11 दिनाङ्के मुम्बई-इण्डियन्स्-क्लबस्य विरुद्धं च त्रीणि मेलनानि भवितव्यानि सन्ति

हिन्दुस्थान समाचार / ANSHU GUPTA