विश्वटीकाकरणसप्ताह: चिकित्स काणां कृते जनपदस्तरीय कार्यशालायाः आयोजनम्
धर्मशाला, 26 अप्रैलमासः (हि.स.)। मुख्यचिकित्साधिकारी डॉ. राजेश गुलेरिया “विश्वप्रतिरक्षणसप्ताहः 2025” इति विषये आयोजितां कार्यशालां सम्बोधयन् अवदत् यत् प्रतिवर्षम् अप्रैलमासस्य अन्तिमसप्ताहे विश्वटीकाकरणसप्ताहः आचर्यते, यस्य उद्देश्यं जनान् टीकाकरणस्
कार्यशाला में मौजूद चिकित्सक।


धर्मशाला, 26 अप्रैलमासः (हि.स.)। मुख्यचिकित्साधिकारी डॉ. राजेश गुलेरिया “विश्वप्रतिरक्षणसप्ताहः 2025” इति विषये आयोजितां कार्यशालां सम्बोधयन् अवदत् यत् प्रतिवर्षम् अप्रैलमासस्य अन्तिमसप्ताहे विश्वटीकाकरणसप्ताहः आचर्यते, यस्य उद्देश्यं जनान् टीकाकरणस्य महत्त्वस्य विषये अवगतं कर्तुं सर्वेषां कृते जीवनरक्षकटीकानां उपलब्धतां सुनिश्चितं कर्तुं च अस्ति।

डॉ. गुलेरिया इत्यनेन सूचितं यत् अस्य वर्षस्य विषयः “सर्वस्य कृते टीकाकरणम् – मानवीयरूपेण सम्भवम्” इति, यत् दर्शयति यत् सहकारेण प्रतिबद्धतायाः च सह वयं प्रत्येकं व्यक्तिं टीकाकरणस्य उपलब्धतां सुनिश्चितं कर्तुं शक्नुमः।

सः अवदत् यत् टीकाकरणं मानवस्वास्थ्यस्य महतीषु उपलब्धिषु अन्यतमम् अस्ति। विगत 50 वर्षेषु आवश्यकटीकानां माध्यमेन न्यूनातिन्यूनं 154 मिलियनं जनानां प्राणाः रक्षिताः सन्ति । तस्य अर्थः अस्ति यत् प्रतिनिमेषं 6 जीवन्ति। टीकाकरणेन 30 अधिकानां घातकरोगाणां निवारणं सम्भवं जातम्, शिशुमृत्युदरं 40 प्रतिशतं न्यूनीकर्तुं च प्रमुखं कारकं जातम् केवलं खसरा-टीका एव 60 प्रतिशतं जीवनं रक्षितुं योगदानं ददाति ।

जनपदस्वास्थ्यपदाधिकारी डॉ. आरके सूदः सूचितवान् यत् भारतसर्वकारस्य सार्वभौमिकटीकाकरणकार्यक्रमस्य (यु आई पी) अन्तर्गतं 2023–24 तमे वर्षे 93.23 प्रतिशतं पूर्णप्रतिरक्षणकवरेजं प्राप्तम् अस्ति।

हिमाचलप्रदेशे 2023–23 वर्षे 84.87 प्रतिशतं पूर्णटीकाकरणकवरेजं प्राप्तम् ।

हिन्दुस्थान समाचार / ANSHU GUPTA