कृषकानां, कृष्युद्यानानां पशुपालकानां आर्थिक रूपेण सुदृढ़ीकरणं सर्वकारस्य प्राथमिकता : किशोरी लालः
धर्मशाला, 26 अप्रैलमासः (हि.स.)।विधायकः बैजनाथकिशोरिलालः अवदत् यत् कृषकानाम्, बागवतानाम्, पशुपालकानां च आर्थिकरूपेण सुदृढीकरणम् सरकारस्य श्रेष्ठा प्राथमिकता अस्ति। सः अवदत् यत् पशुपालकान् सुदृढीकर्तुं पशुपालनविभागः गम्भीरतया कार्यं कुर्वति। एतानि वचन
कृषकानां, कृष्युद्यानानां पशुपालकानां आर्थिक रूपेण सुदृढ़ीकरणं सर्वकारस्य प्राथमिकता : किशोरी लालः


धर्मशाला, 26 अप्रैलमासः (हि.स.)।विधायकः बैजनाथकिशोरिलालः अवदत् यत् कृषकानाम्, बागवतानाम्, पशुपालकानां च आर्थिकरूपेण सुदृढीकरणम् सरकारस्य श्रेष्ठा प्राथमिकता अस्ति। सः अवदत् यत् पशुपालकान् सुदृढीकर्तुं पशुपालनविभागः गम्भीरतया कार्यं कुर्वति। एतानि वचनानि शनिवासरे विधायकः पालमपुरनगरस्य आई.वी.एफ् प्रयोगशालायाः सभागारे आयोजिते पशुपालनविभागस्य कार्यक्रमे विश्वपशुचिकित्सादिवसस्य अवसरस्य मुख्यातिथिरूपेण सम्मिल्य उक्तवान्।

ते पशुपालनविभागस्य अधिकारिणः विश्वपशुचिकित्सादिवसस्य शुभकामनाः दत्त्वा अवदन् यत् अस्य दिवसस्य आयोजनस्य मुख्यं लक्ष्यं पशुचिकित्सकानां योगदानस्य मान्यतानिर्माणं पशु स्वास्थ्ये च जागरणस्य सृजनम् अस्ति। अयं दिवसः अस्मान् पशुस्वास्थ्यस्य कल्याणस्य च महत्त्वं स्मारयति।

ते अपि अवदन् यत् काङ्ग्राजिलायाः ढग्वारप्रदेशे अढैः शतानि करोड़रूप्यकाणां व्ययेन दुग्धप्रसंस्करणकेन्द्रं स्थाप्यते, यत्र प्रतिदिनं लक्षार्धं लीटरपरिमाणं दुग्धस्य प्रसंस्करणं सम्पद्यते।

हिन्दुस्थान समाचार