अतिक्रमणविवादात् कारचालकेन मोटरसायकिलचालकः कृपाणेन आहतः, अभियुक्तः निगृहीतः
धर्मशाला, 26 अप्रैल (हि.स.)।धर्मशालायाम् चामुण्डामार्गे अतिक्रमणसम्बन्धे विवादः जातः, यस्मिन् एकः कारचालकः मोटरसायकिलसंचालकयुवकं कृपाणेन प्रहारं कृतवान्। अस्मिन आक्रमणे युवकः आहतः जातः, यः धर्मशाला चिकित्सालये उपचारार्थं प्रवेशितः। योल् जदरङ्गल् प्र
अतिक्रमणविवादात् कारचालकेन मोटरसायकिलचालकः कृपाणेन आहतः, अभियुक्तः निगृहीतः


धर्मशाला, 26 अप्रैल (हि.स.)।धर्मशालायाम् चामुण्डामार्गे अतिक्रमणसम्बन्धे विवादः जातः, यस्मिन् एकः कारचालकः मोटरसायकिलसंचालकयुवकं कृपाणेन प्रहारं कृतवान्। अस्मिन आक्रमणे युवकः आहतः जातः, यः धर्मशाला चिकित्सालये उपचारार्थं प्रवेशितः।

योल् जदरङ्गल् प्रदेशे निवासी गौरवः कारम् अतिक्रम्य गन्तुम् प्रयत्नं कृत्वा मार्गं न प्राप्य कारचालकं प्रति अशिष्टशब्दान् प्रयुक्तवान्। तस्मात् विवादः अभवत्। अभियुक्तः नगरोटा बगवां प्रदेशस्य पूर्वनामनिर्दिष्टः पार्षदः अमितः गौरवस्य मोटरसायकिलं अन्वगच्छत्।

गौरवः यदा स्थगितः तदा अमितेन कृपाणेन पञ्चवारं तस्य शरीरं प्रति आक्रमणं कृतम्। आहतः गौरवः तत्क्षणमेव चिकित्सालयं प्रेषितः। गौरवस्य मातरं संजुः इति अवदत् यत् यदि पुत्रेण कापि दोषः कृतः, तर्हि तम् अधिकृतानां स्वाधीनं कर्तव्यम् आसीत्, न तु आत्मबलात् आक्रमणम्।

योल्-पुलिस् विभागेन अपराधप्रकरणम् उद्घाट्य अमितं हिरासतं नीतम्। अपराधे उपयोजितः कृपाणः अपि पुलिसया हस्तगतः कृतः। गौरवस्य चिकित्सापरीक्षणं कृतम्, तस्य स्थितेः निरीक्षणं अपि अनुवर्त्यते। पुलिस् विभागः घटनायाः विषये अनुसन्धानं कुर्वन् अस्ति।

हिन्दुस्थान समाचार