Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 26 अप्रैलमासः (हि. स)। जनपदाधिकारी राजेन्द्रकटारिया इत्यस्य निर्देशानुसारं प्रशासनं जनपदे अवैधखननस्य अवैधपरिवहनस्य च कार्याणि निरन्तरं कुर्वन् अस्ति। अस्मिन् क्रमे शनिवारं विकासखण्ड राजपुरस्य ग्रामभेस्की इत्यत्र संचालित माँ महामाया शिलात्रोटनम् अनियमितता प्राप्ते सति बद्धवान्।
राजपुरस्य उपविभागाधिकारी (राजस्व) राजीव जेम्स कुजुरस्य नेतृत्वे राजपुरविभागस्य खनिजविभागस्य च संयुक्तदलेन शनिवासरे तत्र गत्वा अन्वेषणं कृतम्। अन्वेषणकाले ज्ञातं यत् क्रशर-सञ्चालकेन क्रशर-सञ्चालने अनियमिताः भवन्ति । ग्रेवल शिलात्रोटनम् खानकः निर्धारित मानकानुसारं न भवति इति ज्ञात्वा राजपुरविकासखण्डस्य ग्रामे भेस्की इत्यत्र संचालितस्य महामहाया ग्रेवल क्रशरस्य क्रशरस्य संचालने अनियमितताः ज्ञाताः ततः परं प्रशासनेन सख्तकार्याणि कृत्वा तत्क्षणप्रभावेण बद्धम् अकरोत्।
हिन्दुस्थान समाचार / ANSHU GUPTA