बलरामपुरम् : राजस्व एवं खनिज विभागेन बृहत् कार्यवाही, अवैधः प्राप्तस्य अनन्तरं शिलात्रोटनयन्त्रं बद्धः
बलरामपुरम्, 26 अप्रैलमासः (हि. स)। जनपदाधिकारी राजेन्द्रकटारिया इत्यस्य निर्देशानुसारं प्रशासनं जनपदे अवैधखननस्य अवैधपरिवहनस्य च कार्याणि निरन्तरं कुर्वन् अस्ति। अस्मिन् क्रमे शनिवारं विकासखण्ड राजपुरस्य ग्रामभेस्की इत्यत्र संचालित माँ महामाया शिलात्
गिट्टी क्रशर सील।


बलरामपुरम्, 26 अप्रैलमासः (हि. स)। जनपदाधिकारी राजेन्द्रकटारिया इत्यस्य निर्देशानुसारं प्रशासनं जनपदे अवैधखननस्य अवैधपरिवहनस्य च कार्याणि निरन्तरं कुर्वन् अस्ति। अस्मिन् क्रमे शनिवारं विकासखण्ड राजपुरस्य ग्रामभेस्की इत्यत्र संचालित माँ महामाया शिलात्रोटनम् अनियमितता प्राप्ते सति बद्धवान्।

राजपुरस्य उपविभागाधिकारी (राजस्व) राजीव जेम्स कुजुरस्य नेतृत्वे राजपुरविभागस्य खनिजविभागस्य च संयुक्तदलेन शनिवासरे तत्र गत्वा अन्वेषणं कृतम्। अन्वेषणकाले ज्ञातं यत् क्रशर-सञ्चालकेन क्रशर-सञ्चालने अनियमिताः भवन्ति । ग्रेवल शिलात्रोटनम् खानकः निर्धारित मानकानुसारं न भवति इति ज्ञात्वा राजपुरविकासखण्डस्य ग्रामे भेस्की इत्यत्र संचालितस्य महामहाया ग्रेवल क्रशरस्य क्रशरस्य संचालने अनियमितताः ज्ञाताः ततः परं प्रशासनेन सख्तकार्याणि कृत्वा तत्क्षणप्रभावेण बद्धम् अकरोत्।

हिन्दुस्थान समाचार / ANSHU GUPTA