Enter your Email Address to subscribe to our newsletters
--गृहं प्रत्यागमने सति एव क्रीडकानां भव्यं स्वागतम्
मिर्जापुरम्, 26 अप्रैलमासः (हि.स.) नेपालस्य पोखरानगरे आयोजिते भारत-नेपाल-युवा-क्रीडा-प्रतियोगितायां मिर्जापुरस्य पिच्छकन्दुक-क्रीडकानां सुन्दरं प्रदर्शनं कृतम् । अप्रैल-मासस्य 21 दिनाङ्कात् 25 दिनाङ्कपर्यन्तं आयोजिते अस्मिन् हर्षण-प्रतियोगितायां मिर्जापुर-नगरस्य वीरशटलर्-जनाः न केवलं त्रीणि स्वर्ण-त्रिरजत-पदकानि प्राप्य स्वनगरस्य गौरवम् आनयत् अपितु अन्तर्राष्ट्रीय-मञ्चे अपि स्वप्रतिभां सिद्धवन्तः।
युवा क्रीडाशिक्षामहासंघ भारतेन आयोजितायां प्रतियोगितायां उत्तरप्रदेशस्य युवा क्रीडाशिक्षासचिवः प्रमोदश्रीवास्तवः सूचितवान् यत् युगलक्रीडायां आर्यमौर्ययोः अनुपमपाण्डेययोः युगलयोः नेपालस्य बसन्तो यापयोः श्रीजनपौरीयोः युगलयोः 15-7, 11-15, 15-9 इति अङ्केन पराजय्य स्वर्णपदकं प्राप्तम्।
एकलक्रीडाः अपि न्यूनाः हर्षणाः न आसन् । अनुपम पाण्डेयः सुन्दरं प्रदर्शन कृत्वा श्रीजनपौरयः 15-7, 15-4 अङ्केन पराजित कृत्वा व्यक्तिगत स्वर्णपदकं प्राप्तवान्। तस्मिन् एव काले आर्यमौर्यः अरविन्सिंहः च उत्तमं क्रीडितवन्तौ तथापि रजतपदकेन सन्तुष्टौ भवितुम् अभवत् । बालिकावर्गे शिफाली यादव प्रचण्ड युद्धभावना प्रदर्शितवती। परन्तु निकटस्पर्धायां सः रजतपदकं प्राप्तवान् ।
शनिवासरे विजेतारः क्रीडकाः मिर्जापुरलोकयानस्थानकं प्राप्तमात्रेण तत्रत्यं वातावरणं उत्सवपूर्णं जातम्। क्रीडकानां पुष्पमालाभिः हर्षणः स्वागतं कृतम् । नगरस्य गणमान्यजनाः तस्य हार्दिकं स्वागतं कृत्वा उज्ज्वलभविष्यस्य कामनाम् अकरोत् । स्वागतसमारोहे शैलेश सिन्हा, सुशीलमौर्यः, पूजागोयलः, कीर्तिसिंहः, प्रीति, राकेशतिवारी, हिमांशु, शेखु, अमरेश, सूरजः, राजीवः, राहुलः, शुभमः, विनयः, दिनेशः, सौरभः सहितं अनेके जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA