मशोबरायां 665 ग्राममितेन चरसमालकेन सह एको गृहीतः
शिमला, 26 अप्रैलमासः (हि.स.)।शिमलापुलिसदलेन मादकद्रव्यतस्करितां प्रति कृत्यं कुर्वता ढलीथानाक्षेत्रान्तर्गतं मशोबरात् एकः पुरुषः ६६५ ग्राममितेन चरसमादखद्रव्येण सह गृहीतः। अभियुक्तस्य परिचयः आनी-जनपदकुल्लूनिवासी यशवंतसिंह इति जातः। पुलिसदलस्य शुक्रवा
Crime


शिमला, 26 अप्रैलमासः (हि.स.)।शिमलापुलिसदलेन मादकद्रव्यतस्करितां प्रति कृत्यं कुर्वता ढलीथानाक्षेत्रान्तर्गतं मशोबरात् एकः पुरुषः ६६५ ग्राममितेन चरसमादखद्रव्येण सह गृहीतः। अभियुक्तस्य परिचयः आनी-जनपदकुल्लूनिवासी यशवंतसिंह इति जातः।

पुलिसदलस्य शुक्रवाररात्रौ नियमितपदगामिनि भ्रमणे आसीत्। तदा तेभ्यः मशोबराप्रदेशे कश्चन संदिग्धः दृष्टः। संदेहाधारेण तं स्थगयित्वा परीक्षायां कृते तस्य हस्तात् ६६५ ग्राम् चरसमादकद्रव्यम् उद्धृतम्।

अभियुक्तः तत्रैव पृष्टः च शीघ्रमेव गृहीत्वा ढलीथानं नीतः। ढलीपुलिस्थाने एनडीपीएस् अधिनियमस्य अन्तर्गतं अपराधप्रकरणं पञ्जीकृतम्।

पुलिसदलम्अभियुक्तं प्रति पृच्छां कुर्वद् अस्ति, यत् एषः चरसकः कुतः प्राप्तवान् तथा च कस्य विक्रये तस्य योजना आसीत् इति ज्ञातुम्।

शिमलायाः पुलिस-अधीक्षकः संजीवगान्धी इति उक्तवान् यत् शिमलायां मादकविरोधी अभियोगः तीव्रः कृतः, च मादकद्रव्यतस्करितायां संलग्नान् अपराधिनः कदापि न मोक्ष्यन्ते। मादकविपणनसम्बद्धे अपराधिनः गृहीताः।

---------------

हिन्दुस्थान समाचार