Enter your Email Address to subscribe to our newsletters
पहलगामः, 26 अप्रैलमासः (हि.स.)
पहलगामे हिंदूनां नरसंहारस्य विरोधाय पालघर-जनपदस्य बोईसर-स्थले विश्व-हिंदू-परिषद-बजरंग-दल-संगठनाभ्यां क्रोधप्रदर्शनं कृतम्, च आतङ्कि-आक्रमणेन हतजनानां प्रति श्रद्धाञ्जलिः समर्पितः।
महती संख्या एकत्र्य प्रदर्शनकाले इस्लामी-कट्टरपन्थिनः पाकिस्तानस्य पुतलम् उत्तोल्य शूले स्थापितम्, अनन्तरं तं दग्धम्।
बजरंग-दल-नेता चन्दनसिंहः अवदत् यत् पाकिस्तानस्य एषा कापुरुषता च, इस्लामी-आतङ्कवादः च निन्दनीयः। अस्य प्रत्युत्तररूपेण सरकारेण तस्मै दृढं पाठं दातव्यम्।
विश्व-हिंदू-परिषद्-नेता मुकेश-दुबे उक्तवान् यत् एषः जिहादः अस्ति, अस्मिन्न् प्रसङ्गे हिंदूनां ऐक्यं आवश्यकम्। यदि हिंदूनां नरसंहारः पलायनं च न निरुद्धं भवति, तर्हि लक्षशः हिंदवः मार्गेषु आगत्य स्वभाषायां आतङ्किनः प्रत्युत्तरं दास्यन्ति। तेन मोदी-सरकारं प्रति अपि आवेदितम् यत् पाकिस्तानस्य नामापि विश्वमानचित्रात् नष्टं कर्तव्यम्। एतेषु प्रदर्शनेषु विनोदवाजपेयी, जयेशघरत्, अरविन्दसिंहः, कुन्दनसिंहः, भानुदासजोगमारे, आरबीसिंहः, तुलसीछीपा, रॉबिनसिंहः, महेन्द्रभोणे, मनीषसिंहः, रविसिंहः, नारायणखत्री च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार