Enter your Email Address to subscribe to our newsletters
लखनऊ, 26 अप्रैलमासः (हि.स.)।उत्तरप्रदेशे व्यावसायिकशिक्षा-कौशलविकास-उद्यमशीलतानां प्रमुखसचिवः डॉ॰ हरिओम महोदयेन विशेषकार्यक्रमे भाषणम्
उत्तरप्रदेशे व्यावसायिकशिक्षा, कौशलविकास तथा उद्यमशीलतानां प्रमुखसचिवः डॉ॰ हरिओम महोदयः भारतीयविदेशसेवाया: अधिकारियोंणां मध्य-कैरियर-प्रशिक्षणकालीनविशेषकार्यक्रमे अवदत् यत् — उत्तरप्रदेशसरकारा युवान् तकनीकीरूपेण दक्षान् कर्तुं, उद्यमशीलतायाः विकासं च प्रवर्धयितुं निरन्तरं कार्यं कुर्वती अस्ति। अधिकारियोंणां प्रयासाः अत्यन्तं प्रशंसनीयाः। कौशलविकासमिशनेन महत्त्वपूर्णकार्याणि सम्पन्नानि, प्रदेशस्य युवानां सशक्तीकरणे विभागेन महत्वपूर्णभूमिका कृता।
शुक्रवासरे मिशनमुख्यालये प्रमुखसचिवस्य डॉ॰ हरिओम महोदयस्य अध्यक्षत्वे विशेषः कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे भारतीयविदेशसेवायाः (२००९ तमे बैचस्य) अष्टौ अधिकारीणः सम्मानिताः। एते अधिकारीणः स्वमध्य-कैरियर-प्रशिक्षणस्य प्रसङ्गे उत्तरप्रदेशस्य भ्रमणं कुर्वन्तः आसन्। ते उत्तरप्रदेशकौशलमिशनान्तर्गतं सञ्चालितानां विविधकार्यक्रमाणां योजनानां च विस्तृतां प्रस्तुतीं दृष्टवन्तः।
प्रमुखसचिवः डॉ॰ हरिओम महोदयः मिशननिदेशकः पुलकितखरे च एतेन आईएफएस अधिकारियोंणां सह भविष्ये संभावितकार्यकलापानां पारस्परिकसहयोगस्य च अवसराणां विषये विस्तीर्णं चर्चां कृतवन्तः।
अस्मिन समये कौशलविकासस्य अधिकप्रभावकारित्वाय, युवानां कृते नवीनरोजगारसंधीनां सृजनाय च विचारविनिमयः सम्पन्नः। कार्यक्रमस्य समाप्तौ प्रमुखसचिवेन डॉ॰ हरिओम महोदयेन अधिकारियोंणां कृते मिशनसंबद्धं महत्वपूर्णसामग्रीं प्रदत्तम्, यया ते मिशनस्य उद्देश्यान् कार्याणि च गम्भीररूपेण अवगन्तुं शक्नुवन्ति। अस्मिन् अवसरे उपरिमिशननिदेशिका प्रिया सिंह, संयुक्तनिदेशकः मयंकगंगवारः, विभागस्य अन्यवरिष्ठाधिकारीणः च, इन्वेस्टयूपी संस्थायाः महाप्रबन्धकः राजीवदिक्षितः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार