जम्मू-कश्मीर-आतङ्क-आक्रमणे पतिं त्यक्तवती सोहिनी-विषये नागरिकतायाः प्रश्नः उत्थापितः
देव उक्तवान्'बांग्लादेशी', भ्राता अकथयत् - ' सर्वम् असत्यम्' कोलकाता, 26 अप्रैलमासः (हि. स.)। जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतङ्कवादिभिः गोलीकाण्डेन मृतायाः बिटन-अधिकारिणः पत्न्याः सोहिनी-अधिकार्याः विषये नूतनः विवादः उत्पन्नः अस्ति । घटनाय
बितन सरकार


देव उक्तवान्'बांग्लादेशी', भ्राता अकथयत् - ' सर्वम् असत्यम्'

कोलकाता, 26 अप्रैलमासः (हि. स.)। जम्मू-कश्मीर-राज्यस्य पहलगाम-नगरे आतङ्कवादिभिः गोलीकाण्डेन मृतायाः बिटन-अधिकारिणः पत्न्याः सोहिनी-अधिकार्याः विषये नूतनः विवादः उत्पन्नः अस्ति । घटनायाः कतिपयेभ्यः दिनेभ्यः अनन्तरं तस्याः श्वशुरः विभु अधिकारी सोहिनी इत्यस्याः विरुद्धं 'बाङ्गलादेशी नागरिकः' इति, भारते निवसति इति अवैधप्रपत्राणाम् आधारेण गम्भीतान् आरोपाः कृतवन्तः। तस्मिन् एव काले सोहिनी-भ्राता एतान् सर्वान् आरोपान् 'पूर्णतया मिथ्यानि निराधारं च' इति वर्णितवान् अस्ति ।दिनत्रयपूर्वं सोहिनी प्रशासनस्य साहाय्येन स्वत्रिवर्षीयपुत्रेण हृदयेन सह कोलकातानगरं प्रत्यागतवती। यत्र राज्यसर्वकारस्य मन्त्रिणः विधायकाः च तस्याः स्वागतार्थं प्राप्तवन्तः, तत्रैव विपक्षनेता शुभेन्दु अधिकारी अपि उपस्थितः आसीत् । सः दावान् अकरोत् यत् सोहिनी तस्मै अवदत् यत् 'तस्याः पतिः हिन्दुत्वात् मारितः', सा 'शुभेन्दुः विश्वासेन एव प्रत्यागतवती' इति ।

परदिने शुभेन्दु अधिकारी भाजपानेत्री अग्निमित्रा पौलः च पटुलीनगरस्य सोहिनी इत्यस्याः गृहं गत्वा प्रायः अर्धघण्टां यावत् तया सह वार्तालापं कृतवन्तौ। परन्तु पश्चात् सः अवदत् यत् वार्तालापस्य विवरणं सार्वजनिकं न भविष्यति, परन्तु सः सोहिनी इत्यनेन सह तिष्ठति।

इदानीं मृतस्य बिधानस्य नामधेयेन अन्तर्जालमाध्यमेन प्रचलति 'क्राउड् फण्डिंग्' अभियानस्य विषये अपि विवादः आरब्धः, यस्मिन् सोहिनी इत्यस्य नाम लाभार्थीरूपेण योजितस्य परिवारे असन्तुष्टिः वर्धिता। बिधनस्य अग्रजः, व्यवसायेन वकीलः च विभू अधिकारी इत्यनेन दावितं यत् सोहिनी 'न केवलं अस्य देशस्य नागरिका नास्ति', अपितु जन्मप्रमाणपत्रद्वयं उपयुज्य 'अवैधप्रपत्राणि तस्याः सन्ति। सः सोहिनीम् अपि 'अन्तर्राष्ट्रीय-जालकम्' इति आह्वयति स्म ।

विभु इत्यस्य मते वर्षद्वयात् पूर्वं सोहिनी-मातुः भारतीराय-इत्येतयोः विरुद्धं मिथ्याप्रकरणं पञ्जीकृतम् आसीत्, यत् अद्यापि न्यायालये लम्बितम् अस्ति । सः दावान् करोति यत् सोहिनीयाः माता इदानीं बाङ्गलादेशं प्रत्यागतवती, सोहिनी तु भारते अवैधरूपेण निवसति। सः अपि अवदत् यत् सोहिनी इत्यस्याः पासपोर्ट् २०२३ तमस्य वर्षस्य जनवरीमासे समाप्तः अभवत्, सा अद्यापि भारते एव निवसति।

विभुः अपि कथयति यत् पाटुलीनगरे यत्र सोहिनीः तस्याः पुत्रः च निवसन्ति तत् गृहम् अपि 'अवैधप्रपत्राणाम्' आधारेण क्रीतम्, यत् पश्चात् सोहिनीयाः माता तेभ्यः उपहाररूपेण दत्तवती।

यदा सोहिनी इत्यनेन सह सम्पर्कस्य प्रयासः कृतः तदा दूरभाषेण एकः पुरुषः तस्याः भ्राता इति परिचयं दत्त्वा अवदत् यत् सोहिनी अस्मिन् क्षणे मानसिकतया शारीरिकतया च एतावता दुर्बलः अस्ति यत् सा वार्तालापं कर्तुं न शक्नोति। यदा संवाददाता गृहं गतः तदा द्वारस्य पृष्ठतः हस्तं कृत्वा उक्तं यत् 'सा इदानीं किमपि वक्तुं न शक्नोति' इति।

बित्तनस्य परिवारः अपि वदति यत् यदि किमपि क्षतिपूर्तिः सर्वकारेण दीयते तर्हि सोहिनीं न गन्तव्यं, अपितु मृतस्य मातापितरौ गन्तव्यम्, यतः 'सोहिनी भारते निवासस्य अधिकारिणी नास्ति' इति।

हिन्दुस्थान समाचार / Dheeraj Maithani