Enter your Email Address to subscribe to our newsletters
रांची, 26 अप्रैलमासः (हि.स.)।
झारखंडराज्यस्य दशसु जनपदेषु रविवासरे ओलावृष्टिः, वज्रपातः च चत्वारिंशत्-पञ्चाशत्किलोमीटरगत्याः तीव्रा वायुप्रवाहः च भविष्यतीति सम्भावना अस्ति।
एतस्मिन् सन्दर्भे वातावरणविभागेन काञ्चनसंज्ञकः इति सूचना प्रकाशितम्। विभागस्य अनुसारं, २८ अप्रैल दिनाङ्कात् ३ मई पर्यन्तं राज्ये सर्वत्र तीव्रवायुः, गर्जनम्, वज्रपातः च ओलावृष्टिः च सम्भाव्यते।
एषा स्थितिः बंगालकीया-खाडीनिः झारखंडप्रदेशे आद्रतायाः प्रवेशात् जाताऽस्ति। एतेन मौसमपरिवर्तनकारणेन झारखंडस्य अधिकांशजनपदेषु जनाः अतितीव्रगर्मीमुखात् राहतिं लप्स्यन्ते च तापमानं ५-१० डिग्रीपर्यन्तं पतिष्यति।
वातावरणे विकृते चेत् सावधानीः करणीयाः वातावरणविभागेन गर्जन-वज्रपातकाले लोकान् आहूतवन्तः यत् ते विद्युदस्तम्भानां समीपे न स्थितव्यं, उन्नतानां स्थलेषु न आरोढव्यम्, भग्ननग्नगृहाणां समीपे न स्थातव्यम्, वृक्षस्य अधः न स्थितव्यम् इति।
विभागस्य मते एतत् वातावरणपरिवर्तनं कालबैशाखी इत्यपि प्रसिद्धः। तस्मिन् गर्जनं, वज्रपातः, ओलावृष्टिः च तीव्रवायुप्रवाहः च दृश्यते।
शनिवासरे राञ्ची-सहितं सम्पूर्णे झारखंडराज्ये प्रचण्डगर्मी अनुभविता। प्रातःकाले एवात्यतीवप्रभया जनानां दैनन्दिनजीवनम् प्रभावितम्। शनिवासरे राञ्ची नगरे ३९.३ डिग्री, जमशेदपुरे ४२.९ डिग्री, डाल्टेनगञ्जे ४३.५ डिग्री, बोकारो नगरे ४२.१ डिग्री, चाईबासायाम् ४२.४ डिग्री सेल्सियस इति उच्चतमतापमानम् अभिलेखितम्।
---------------
हिन्दुस्थान समाचार