Enter your Email Address to subscribe to our newsletters
योगी सर्वकारः राप्ती, रोहिन, घाघरा, कुआनो गुर्रा इत्येषां नदीनां तटबंधेषु कारितं कार्यम्
गोरखपुरम्, 26 अप्रैलमासः (हि.स.)।दशकपर्यन्तं प्लावनविपत्तिं वहन्तः अभिशप्ताः गोरखपुरनगरवासिनः प्लावनरक्षणाय संवेदनशीलयोगिसरकारायाः समयबद्धकार्ययोजनायाः सकारात्मकफलानि वर्षानुवर्षं दृश्यन्ते। २०१७ तः निरन्तरं सम्पद्यमानैः प्लावनसुरक्षाकार्यैः नद्याः तटबन्धाः सुरक्षिताः जाता:, च जिलस्य विस्तीर्णहानिः अपूर्वरूपेण न्यूनिता। योगिसरकारायाम् नद्याः तटबन्धानाम् सुरक्षाय कार्यशृङ्खला अनवरतम् प्रवर्तते, येन महत्याप्रमाणेन ग्रामाणां प्लावनविपत्तेः रक्षणं साधितम्। अस्य शृङ्खलायाः प्रवाहं संवर्धयित्वा अस्मिन् वर्षे अपि प्लावनस्य आगमनात् पूर्वमेव गोरखपुरे ११९ कोट्यधिकरूप्यकाणां प्लावनरक्षणपरियोजनाः पूर्णाः जाताः। आगामिदिनेषु एतानि कार्याणि मुख्यमंत्रीयोगियादित्यनाथेन उद्घाटितुं संभाव्यते।
गोरखपुरे प्लावनखण्डः, प्लावनखण्ड-द्वितीयः च ड्रेनेजखण्डः च मिलित्वा २७ प्लावनसुरक्षापरियोजनाः पूर्णीकृतवन्तः। सञ्चायिविभागस्य मुख्य अभियन्ता विकाससिंहस्य वचनेन एताः परियोजनाः राप्ति, रोहिणी, घाघ्रा, गुर्रा, कुआनो नदीनां तटबन्धानां च तेषां च समीपस्थितग्रामाणां च मानसूनकाले प्लावनविपत्तेः रक्षणाय क्रियन्ते। एषां परियोजनानां लाभः गोरखपुरग्रामीणं, चौरीचौरा, खजनी, बांसगांव, सहजनवां, कैम्पियरगंज, चिल्लूपार इत्येतासां सप्तविधानसभाक्षेत्राणां जनतायाः भविष्यति।
विशेषरूपेण ज्ञातव्यम् यत् गतवर्षेभ्यः आरभ्य गोरखपुरे प्लावनस्थित्याः अत्यन्तं नियन्त्रणं प्राप्तम्। यत्र च दीर्घकालपर्यन्तं प्लावनविपत्तिः तस्याः विशेषलक्षणरूपेण दृष्टा आसीत्। १९९८ तमे वर्षे घटिता प्रलयंकरप्लावनविपत्तिः अद्यापि जनानाम् स्मृतौ वर्तते। प्लावननियन्त्रणकार्यं तदा आरब्धम् यदा २०१७ तमे वर्षे योगियादित्यनाथः मुख्यमंत्री अभवत्। सः स्वस्य संसदीयकार्यकालात् एव गोरखपुरजनपदस्य प्लावनसमस्यायाः साक्षात्कारं कृतवान्। अतः मुख्यमंत्रीपदप्राप्त्यनन्तरम् सः कार्ययोजनां स्थाप्य यत्र आवश्यकम् तत्र नदीनां ड्रेजिंगकर्म अकारयत्, नदीनां धारा चेनलाइज् अकारयत्, बन्धेषु च बृहत्प्रमाणेण बोल्डरपिचिंगकर्म च अकारयत्।
हिन्दुस्थान समाचार