सर्वकारः राज्यविनाशस्य केगस्य उपरि आनीतः: जयरामठाकुरः
नाहन, 26 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगाम-नगरे आतङ्कवादीनां आक्रमणस्य विषये पूर्वमुख्यमन्त्री विपक्षनेता च जयराम ठाकुरः कठोरं वृत्तिम् अङ्गीकृतवान्। सरहाननगरे आयोजिते पत्रकारसम्मेलने सः अवदत् यत् भारतम् अस्य आक्रमणस्य समुचितं उत्तरं दास्यति
सर्वकारः राज्यविनाशस्य केगस्य उपरि आनीतः: जयरामठाकुरः


नाहन, 26 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगाम-नगरे आतङ्कवादीनां आक्रमणस्य विषये पूर्वमुख्यमन्त्री विपक्षनेता च जयराम ठाकुरः कठोरं वृत्तिम् अङ्गीकृतवान्। सरहाननगरे आयोजिते पत्रकारसम्मेलने सः अवदत् यत् भारतम् अस्य आक्रमणस्य समुचितं उत्तरं दास्यति, आतङ्कवादविरुद्धं कार्यवाही कर्तुं कोऽपि शिलाखण्डः अपरिवर्तितः न त्यक्ष्यति इति।

एतेन सह जयरामठाकुरः अपि राज्यस्य काङ्ग्रेससर्वकारं घोररूपेण लक्ष्यं कृतवान् । सुखुसर्वकारेण हिमाचलप्रदेशं विनाशस्य कगारं गतं इति सः आरोपितवान्। यस्य दशप्रतिश्रुतिषु काङ्ग्रेसः सत्तां प्राप्तवान् तेषु एकमपि न पूर्णम्। एषः जनानां प्रति प्रकटद्रोहः इति सः अवदत्।

सः अवदत् यत् अद्यत्वे एतादृशी स्थितिः अस्ति यत् राज्यस्य कर्मचारी, ठेकेदाराः, समाजस्य प्रत्येकं वर्गः च सर्वकारस्य नीतिभिः व्याकुलाः सन्ति। सर्वकारीययन्त्राणां विफलतायाः कारणेन एतादृशी स्थितिः अभवत् यत् अधुना ठेकेदाराः अपि धरनायां उपविष्टुं बाध्यन्ते। जयराम ठाकुरः सुखुसर्वकारस्य एतावता कार्यकालम् अत्यन्तं निराशाजनकम् इति उक्तवान्, अयं सर्वकारः प्रत्येकस्मिन् मोर्चे असफलः अभवत् इति च अवदत्, यत् अत्यन्तं लज्जाजनकम् अस्ति।

अस्मिन् अवसरे जयरामठाकुरस्य शी हाट इत्यत्र अतिक्रमणं भाजपामंड लेन स्वागतं कृतम्।

हिन्दुस्थान समाचार / ANSHU GUPTA