हेमंतस्य हत्यारोपितेभ्यः कठोरं दण्डं दातव्यं इति दिलीपपटेले उक्तम्
छात्रेण हेमंतपटेलेन हत्यायाः विषये भाजपा क्षेत्रीयाध्यक्षेन शोकसंवेदनां व्यक्तां, परिज्ञातां न्यायस्य आश्वासनं प्रदत्तम्। वाराणसी, 27 अप्रैलमासः (हि,स,)। शिवपुरे खुशहालनगर स्थिते ज्ञानदीपपब्लिकस्कूलपरिसरे कक्षा-१२ छात्र हेमंत पटेलेन विगतदिने हत्यानं
पीड़ित परिवार के साथ भाजपा  काशी क्षेत्र अध्यक्ष


छात्रेण हेमंतपटेलेन हत्यायाः विषये भाजपा क्षेत्रीयाध्यक्षेन शोकसंवेदनां व्यक्तां, परिज्ञातां न्यायस्य आश्वासनं प्रदत्तम्।

वाराणसी, 27 अप्रैलमासः (हि,स,)। शिवपुरे खुशहालनगर स्थिते ज्ञानदीपपब्लिकस्कूलपरिसरे कक्षा-१२ छात्र हेमंत पटेलेन विगतदिने हत्यानं प्राप्तम्, यत्र क्षेत्रे शोकः च आक्रोशश्च वातावरणं निर्मितम्। एतेन समे, रविवासरे भारतीयजनतापार्टी क्षेत्राध्यक्षे दिलीपपटेले पिंडराविधानसभा ग्रामसभामरुई गत्वा शोकसंवेदनायुक्तपरिवारं साक्षात्कारितवान् च स्वसंवेदनां प्रकटितवान्।

तेन मृतक छात्रस्य पिता एडवोकेट कैलाशप्रसादवर्मणं साक्षात्कार्य तं शान्तिं प्रदानं कृतं च आश्वस्तितं यत् हत्यारः शीघ्रं कडं दण्डं प्राप्ति-क्रमेण दण्डिताः भविष्यन्ति।

क्षेत्रीयाध्यक्षे दिलीपपटेले उक्तं यत् अस्मिन दुःखकाले भारतीयजनतापार्टी पीडितकुटुम्बेन सह स्थितं अस्ति। तेन उक्तं यत् अपराधीणां प्रति कठोरं क्रियाविधानं भविष्यति च कुटुम्बं न्यायं प्राप्तुं सर्वथा साहाय्यं दास्यते। दिलीपपटेले मृतकस्य परिज्ञातां साक्षात्कार्य स्पष्टतया आश्वस्तितवन्तः यत् अपराधिनः कानूनस्य पाशेण न रक्षन्ते।

कुटुम्बस्य साक्षात्कारकाले भाजपा के अनेके पदाधिकारी च कार्यकर्तारः अपि क्षेत्रीयाध्यक्षेन सह उपस्थिताः आसन्।

हिन्दुस्थान समाचार