भारतीय-प्रधान-लीगस्य (आईपीएल) २०२५ वर्षे चतुश्चत्वारिंशः संघर्षः वर्षायाः कारणेन निष्फलं जातम्।
कोलकाता, 26 अप्रैलमासः (हि.स.)।कोलकातायाः ईडन-गार्डन्-क्रीडाङ्गणे कोलकाता-नाइट-राइडर्स् (केकेआर्) तथा पंजाब्-किंग्स्-दलयोः मध्ये सम्पन्ने अस्मिन् संघर्षे पंजाब्-दलेन टॉस् विजित्य प्रथमतः बल्लेबलनं कृतम् च २०१ धावनानि अर्जितानि। कोलकातायाः पाली तु के
भारतीय-प्रधान-लीगस्य (आईपीएल) २०२५ वर्षे चतुश्चत्वारिंशः संघर्षः वर्षायाः कारणेन निष्फलं जातम्।


कोलकाता, 26 अप्रैलमासः (हि.स.)।कोलकातायाः ईडन-गार्डन्-क्रीडाङ्गणे कोलकाता-नाइट-राइडर्स् (केकेआर्) तथा पंजाब्-किंग्स्-दलयोः मध्ये सम्पन्ने अस्मिन् संघर्षे पंजाब्-दलेन टॉस् विजित्य प्रथमतः बल्लेबलनं कृतम् च २०१ धावनानि अर्जितानि।

कोलकातायाः पाली तु केवलं एकस्मिन् ओवरे जातम्, यत्र केकेआर्-दलेन विना विकटे सप्त धावनानि प्राप्तानि। अनेन निष्फलसंघर्षे उभाभ्यां दलाभ्यां एकैकः अङ्कः प्राप्तः। एवं पंजाब्-दलस्य ११ अङ्काः, केकेआर्-दलस्य ७ अङ्काः सम्पन्नाः।

टॉसः विजित्य प्रथमतः बल्लेबलनं आरभ्य, पंजाब-दलेन उत्कृष्टं प्रारम्भं कृतम्।

उभौ सलामी बल्लेबाज इत्येतौ प्रियांश आर्यः प्रभसिमरनसिंहश्च शीघ्रगत्या धावनानि अर्जयन्तौ १२० धावनानां साझेदारीं कृतवन्तौ।

द्वादशे षष्टकेषु प्रियांशः ३५ गोळकासु ६९ धावनानि कृत्वा आउट् जातः। तेन अष्ट चौकः चतुः षट्ककानि च प्रहृतानि।

ततः कप्तृणः श्रेयसः प्रभसिमरनसहितं मिलित्वा ४० धावनानि संयोजितवान्, ततः प्रभसिमरनः अपि बहिः जातः।

सः षड् चतुष्टयान् षड् षट्ककानि च प्रहृत्य ४९ गोळकासु ८३ धावनानि कृतवान्।ततः अनंतरं दलस्य धावनाङ्कः २०० अतिक्रान्तः, किन्तु धावनगति पूर्ववत् न आसीत्।

कप्तृणः श्रेयसः २५ धावनानि, जोश् इंग्लिश् ११ धावनानि कृत्वा अविजितौ स्थितवन्तौ।

ग्लेन् मैक्सवेलः पुनः अपि धावनार्जने असफलः जातः, केवलं ७ धावनानि कृतवान्।

मार्को यानसे अपि, यः उपरि बल्लेबलनस्य स्थाने प्रेषितः, सप्तसु गोळकासु केवलं ३ धावनानि कृत्वा आउट् जातः।

कोलकातायाः कृते वैभव षष्ठकेन द्वौ विकटौ प्राप्तौ, वरुणचक्रवर्तिना आन्द्रे रसे

लेन च एकैकः विकटः प्राप्तः।

---------------

हिन्दुस्थान समाचार