समावेशितायाः अभिव्यक्तेः स्वतंत्रता अस्माकं समृद्धो निक्षेपः- उपराष्ट्रपतिः
कोयंबटूरम्, 27 अप्रैलमासः (हि.स.)। उपराष्ट्रपतिना जगदीपधनखड़ेन रविवासरे उक्तं यः भारतं सर्वाधिका प्राचीना सभ्यता अस्ति, शान्तिप्रियं देशं अस्ति, यत्र समावेशिता च अभिव्यक्त्याः तथा विचारस्य स्वतन्त्रता अस्माकं निक्षेपस्य अस्ति। तमिलनाडु राज्ये कोयम्ब
భారత్ ప్రపంచంలోనే అత్యంత పురాతన


कोयंबटूरम्, 27 अप्रैलमासः (हि.स.)। उपराष्ट्रपतिना जगदीपधनखड़ेन रविवासरे उक्तं यः भारतं सर्वाधिका प्राचीना सभ्यता अस्ति, शान्तिप्रियं देशं अस्ति, यत्र समावेशिता च अभिव्यक्त्याः तथा विचारस्य स्वतन्त्रता अस्माकं निक्षेपस्य अस्ति। तमिलनाडु राज्ये कोयम्बटूरे तमिलनाडु कृषि विश्वविद्यालये विविधतायुक्तं भारतं कृते कृषिशिक्षा, नवाचारं च उद्यमिता इति विषयकं सभायां सम्बोध्य उपराष्ट्रपतिः आह यः यदि वयं सहस्रवर्षाणाम् इतिहासे पर दृष्टिं कृत्वा पश्येम, तर्हि समावेशिता और अभिव्यक्तेः स्वतंत्रतायाः अस्तित्वे वृद्धिं कृतवान् अस्ति, फलेत्पुंववृद्धं च सम्मानितमण् च। सः आह च वर्तमानकाले अभिव्यक्तिः समावेशिता च चतुरस्ति बृहद्वीमांनस्य सम्भावना अधिका अस्ति। सर्वत्र दृष्ट्वा भारतं समानं अन्यदेशं यः समावेशिता अभिव्यक्तिरूपेण प्रस्तुत कर्तुं शक्नोति। अस्मिन महत्तरदेशे नागरिकः भवत्यिदं महत् लोकतंत्रं, प्राचीनं लोकतंत्रं, शक्तिशाली लोकतंत्रं – तत्र अस्मिनं अत्यन्तं सावधानं सचेतं च भवितव्यं यथा अभिव्यक्तेः स्वतंत्रतां समावेशितां च राष्ट्रियं संपत्ति भवेत्। कृषिक्षेत्रे उपराष्ट्रपति आहुः यः खाद्य सुरक्षा विस्तीर्णं किसानों समृद्धिम् वृद्धिं प्रापयितव्यं। किसानं समृद्धः भवेत् एष विकासः तमिलनाडु कृषि विश्वविद्यालये संस्थायां यः श्रेयं प्राप्नोति। तस्मिन्नेव, कृषकाः केवलं उत्पादकाः न सन्ति, किं तु तेषां कार्यं कृषिसंसाधानात् बहिर्यातुं विपणनं कर्तुं भागं ग्रहीतव्यं। किञ्च, कृषकाः उत्पादनं प्रतिपद्य विपणयित्वा तस्य स्वामित्वं न लभन्ते, यत्र आर्थिकं लाभं न प्राप्तं अस्ति। उपराष्ट्रपति शिक्षायुक्तं कृषकाः सशक्तां प्रति आहुः।

---------------

हिन्दुस्थान समाचार