Enter your Email Address to subscribe to our newsletters
भारत-नेपालसीमायाः परिसरेषु प्रदेशाधिकारिणः उपवेशनं कृतवन्तः। सीमायां सुरक्षां प्रतिपाद्य अपराधिनां नियमनं च किमर्थं चर्चां कृतवन्तः।
लखीमपुरखीरी, 27 अप्रैलमासः (हि.स.)। पहलगामे आतंकवादी आक्रमणस्य परिणामस्वरूपेण भारत-पाकिस्तान सीमायां प्रवर्धमानां खिन्नतां दृष्ट्वा नेपालस्य सीमाक्षेत्राधिकारिणः भारतस्य क्षेत्राधिकारिणो सह सीमा सुरक्षा तथा शैथिल्यसंबंधे एकाम् आरब्धवन्तः।
नेपालस्य सीमाक्षेत्राधिकारिणः भारतीयप्रदेशाधिकारिणा सह उपवेकशनं कृत्वा सीमायां सुरक्षां प्रतिपाद्य अपराधिनां नियमनं सहितानां विषयाणां चर्चां कृतवन्।
रविवासरे भारत-नेपालयोः परस्परविश्वासं च सीमा सुरक्षा च प्रगाढीकर्तुं सूतौ स्थिते 39 बटालियन एसएसबी गदनिया मध्ये एकं महत्वकांक्षिणं समन्वय उपवेशनम्आयोजितम्। अत्र देशे अधिकारिणः सुरक्षितं अपराधमुक्तं सीमां निर्माणाय सहमतिर्निर्दिष्टं।
तत्र भारततः लखीमपुरखीर्याः जिलाअधिकारिणां दुर्गाशक्ति नागपालः, एसपी संकल्प शर्मा, वनविभाग तथा एसएसबी अधिकारिणः उपस्थिताः। नेपालतः कैलाली कंचनपुर अंचलस्य वरिष्ठ अधिकारिणोऽपि सम्मिलिताः।
उपवेशने जिलायुक्तः दुर्गा शक्ति नागपालः आहुः यः भारत-नेपालयोः केवलं भौगोलिक सीमायाः न, किं तु ऐतिहासिकं सांस्कृतिकं च सामाजिकं संबंधं दृढं नींवभूतं अस्ति। दवे देशे मित्र राष्ट्रे सन्ति, यत्र सीमाः अस्ति किन्तु हृदयानि दूरं कदापि न गच्छन्ति। अस्मिन् सांस्कृतिकं सामाजिकं ऐतिहासिकं निक्षेपों सुरक्षितं कृत्वा सीमा च पूर्णतया सुरक्षिता अपराधमुक्ता कर्तव्या अस्ति।
एसपी संकल्प शर्मा आहुः यः सीमा सुरक्षा तदा केवलं शक्या यदा दवे देशेण एजेंसी एकत्र संवादं कृत्वा, सूचनां शीघ्रं विनिमयित्वा संयुक्त क्रियाविधिं सक्षमं कृत्वा। तस्करीं, मानवतस्करीं, अवैधाखेटं च अन्येषां अपराधेषु कठोरं नियंत्रणं करणीयम् अस्ति।
उपवेशने नेपालस्य सीडीओ कैलाली गोगन बहादुर हमालः च सीडीओ कंचनपुर लक्ष्मण ढकलः आहुः यः भारत-नेपालयोः संबंधाः शताब्दियों पुराणाः, गहरे विश्वासयुक्ताः अस्ति। सीमाः सामाजिकं सांस्कृतिकं च योजनस्य रेखाः सन्ति। अस्मिन् पारस्परिकनिक्षेपं विश्वासं च स्थिरीकृत्य प्राथमिकता अस्ति यः सीमाक्षेत्रं शान्तिपूर्णं सुरक्षितं अपराधमुक्तं कर्तव्यम्।
उपवेशने दवे देशे अधिकारिणः सीमा स्तंभं, नो मैन्स लैंड इत्यत्र अतिक्रमणं, संदिग्ध व्यक्तीनां निरोधं, सीमाकेंद्राणि, मादक पदार्थ तस्करीं, मानवतस्करीं, वाहनचोरीं, आपराधिक गतिविधिषु नियंत्रणं, अवैधाखेटः, अवैध वनविनाशश्च इत्येतेषां विषयाणां गहनां चर्चां कृतवन्तः।तत्र अधिकारिणः मादक पदार्थ तस्करीं, अपराधिनां ग्रहणम् इत्यादीनां महत्वपूर्णविषयाणां चर्चां कृतवन्तः। देशे प्रतिनिधिना ज्ञेयम् अस्ति परस्परं विश्वासः सहयोगः च प्रगाढः कर्तव्यः च सीमाविषयाणां सौहार्दं परस्परसहकारिणा च सुरक्षिता कर्तव्या।उपवेशने जिला प्रशासनिक अधिकारीगणेन सह सशस्त्रं सीमा बलं 39वशतमा, 49तमायाः, 70तमायाः च 3 छावनीनायकः, एडीएम संजय कुमार सिंहः इत्यनेन सह विभिन्नविभागीय अधिकारीगणः अपि उपस्थितः। नेपालतः कंचनपुर कैलाली वरिष्ठ अधिकारीगण सह सब इन्वेस्टिगेशन निदेशकः मोहन बहादुर कुवंरः अन्ये अधिकारीगणश्च सम्मिलिताः।
हिन्दुस्थान समाचार