एलजी च दिल्ली भाजपा अध्यक्षेन एनटीपीसी आर्चरी टूर्नामेंटे फाइनल् मध्ये क्रीडकानाम् उत्साहः कृतः
नवदेहली, 27 अप्रैलमासः (हि.स.)। यमुनास्पोर्ट्सक्लबे रविवासरे आर्चरी एनटीपीसी राष्ट्रीय रैकिंग टूर्नामेंटस्य फाइनल् क्रीड़ा आयोजितं। फाइनल् क्रीडायाम् दिल्लीराज्यपाल विनयकुमारसक्सेना, दिल्ली भाजपा अध्यक्ष वीरेंद्रसचदेवा च केंद्रीयराज्यमंत्री हर्षमल्हो
यमुना स्पोर्ट्स क्लब में रविवार को आर्चरी एनटीपीसी नेशनल रैकिंग टूर्नामेंट का फाइनल देखते दिल्ली के उपराज्यपाल विनय कुमार सक्सेना और दिल्ली भाजपा अध्यक्ष वीरेंद्र सचदेवा


नवदेहली, 27 अप्रैलमासः (हि.स.)। यमुनास्पोर्ट्सक्लबे रविवासरे आर्चरी एनटीपीसी राष्ट्रीय रैकिंग टूर्नामेंटस्य फाइनल् क्रीड़ा आयोजितं। फाइनल् क्रीडायाम् दिल्लीराज्यपाल विनयकुमारसक्सेना, दिल्ली भाजपा अध्यक्ष वीरेंद्रसचदेवा च केंद्रीयराज्यमंत्री हर्षमल्होत्रा च खिलाड़ियोंं उत्साहितं कृतवन्तः।

अस्मिन् अवसरे वीरेंद्रसचदेवेन उक्तं यत् अद्य प्रतिस्पर्धायां एकं करोड़ं रुपयाणि नकदं पुरस्कृतं बालकाणां दत्तानि च साकम् एव सार्धद्विकोटिरुपयकाणि वस्तूनि एनटीपीसीद्वारा आर्चरं दत्तानि। तेन उक्तं यत् दिल्लीराज्यपालेन उद्घोषितं यत् दिल्ली मध्ये यथा एषः आर्चरी स्टेडियमः निर्मीयतां। अस्मिन् प्रकारेण बालकाणां अभ्यासे अधिकं सुगमता प्राप्तं भवेत्। अस्मिन् आशां प्रकटितं यत् आगामिनि ओलम्पिके २०२८ मध्ये पदकं निश्चितं जित्वा आगमिष्यामः।

सचदेवा इत्यनेन उक्तं यत् अतीते ११ वर्षेभ्यः प्रधानमंत्रिणा नरेन्द्रमोदीस्य नेतृत्वे भारतदेशे क्रीडायां क्रांतिकारीं परिवर्तनं जातं अस्ति। खेलो इंडिया वा फिट इंडिया वा क्षेत्रीयस्तरीयकार्यक्रमेभ्यः यत्र अधिकं प्रतिस्पर्धां प्रोत्साहितं कृतं अस्ति। बजेटे अपि क्रीडायाः विषये अनेकगुणितं वर्धनं कृतम्।

---------------

हिन्दुस्थान समाचार