दिव्यांग बालानां सहायतायै अग्रे आगतं पुष्पा मेमोरियल फाउंडेशन
हल्द्वानी, 27 अप्रैलमासः (हि.स.)।पुष्पा मेमोरियल फाउंडेशन दिव्यांगबालकानां सहायतायाः कृते प्रशंसनीयं प्रयासं कृतवत्। फाउंडेशनसंस्थापिका गुंजन तिवारी रविवारे स्वसहयोगिभिः सह हल्द्वानी स्थिते फतेहपुर ग्रामे नंदपुरे स्थिते दिव्यांग बालकनां केंद्रे 'से
दिव्यांग बच्चों की सहायता के लिए आगे आया पुष्पा मेमोरियल फाउंडेशन


हल्द्वानी, 27 अप्रैलमासः (हि.स.)।पुष्पा मेमोरियल फाउंडेशन दिव्यांगबालकानां सहायतायाः कृते प्रशंसनीयं प्रयासं कृतवत्। फाउंडेशनसंस्थापिका गुंजन तिवारी रविवारे स्वसहयोगिभिः सह हल्द्वानी स्थिते फतेहपुर ग्रामे नंदपुरे स्थिते दिव्यांग बालकनां केंद्रे 'सेवालये' गच्छन् बालकैः सह संवादं कृतवान्। अस्मिन अवसरि भीषणं उष्णतां मनसिकं कृत्वा पुष्पा मेमोरियल फाउंडेशनतः सेवालये पंखानि प्रदत्तानि। सह सर्वे मिलित्वा भविष्यात् अपि बालकानां सहायायाः कृते संकल्पः कृतः। ज्ञायते च यः पूर्वे फाउंडेशनः हल्द्वानी नगरे एतादृशे सामाजिककार्ये भागं गृहीतवान्।

रविवारे दिव्यांग बालकनां केंद्रे सेवालये प्रविष्टे पुष्पा मेमोरियल फाउंडेशनस्य संस्थापकः गुंजन तिवारी उक्तवान् यः समाजे कस्यचित् व्यक्तेः लघुसहकारः अपि कस्यचित् मुखे हास्यं निर्माणं कर्तुं शक्नोति। तेन समाजकल्याणे फाउंडेशनस्य प्रतिबद्धतां व्यक्तं कृत्वा शिक्षा, स्वास्थ्य तथा जनकल्याणे विषये भविष्ये योजनां प्रस्तुतम्। तस्मिन अवसरि सेवालये प्रशासकः रोहित जोशी ने गुंजन तिवारी महोदयं धन्यवादं प्रकटितं। अस्मिन अवसरि ट्रस्टस्य संस्थापकः गुंजन तिवारी सहिते गिरीशः, जीवन टम्टा, सेवालये प्रशासकः रोहित जोशी च उपस्थिते आस्ताम्

हिन्दुस्थान समाचार