तेलंगानाराज्यस्य कृषि मन्त्रीणां झारखण्ड राज्यस्य कृषिमन्त्री स्वागतं कृतवान्।
रांची, 27 अप्रैलमासः (हि.स.)। तेलंगानाराज्ये कृषिकं सह सहकारितायाः सह हैंडलूम् टेक्सटाइल विभागस्य मंत्री टी. नागेश्वर रावः रविवारे हैदराबादे झारखण्ड राज्ये कृषि मंत्री शिल्पी नेहा तिर्कीं स्वागतं कृतवान्। कृषि मंत्री शिल्पी नेहा तिर्की सहित हैदराबाद
मुलाकात की तस्वीर


रांची, 27 अप्रैलमासः (हि.स.)। तेलंगानाराज्ये कृषिकं सह सहकारितायाः सह हैंडलूम् टेक्सटाइल विभागस्य मंत्री टी. नागेश्वर रावः रविवारे हैदराबादे झारखण्ड राज्ये कृषि मंत्री शिल्पी नेहा तिर्कीं स्वागतं कृतवान्।

कृषि मंत्री शिल्पी नेहा तिर्की सहित हैदराबादे प्रारम्भिकं गोष्ठ्यां तेलंगाना कृषिविभागस्य सचिवं एम् रघुनन्दन रावं सह हॉर्टिकल्चर निर्देशकं शेख यास्मीन बाशा अपि उपस्थिताः आसन्।

प्रारम्भिक गोष्ठ्यां तेलंगानाराज्ये धानस्य उत्पादनं संग्रहणं च विषये चर्चा जातम्। तेलंगाणा सरकारे कृषिक्षेत्रे उत्तमे प्रदर्शनाय कृषिपदाधिकारिणः सङ्गणकं मोठं संख्यायाः नियुक्ताः यः कृषकाणां कृषिं अधिकं सहाय्यं प्रदानं कुर्वन्ति।

कृषिक्षेत्रे तेलंगाणा सरकारे स्वीकृतानि उन्नतं प्रौद्योगिकीं विषये अपि उपवेशने चर्चा जाता। २८ अप्रैलतः मंत्री शिल्पी नेहा तिर्की झारखण्डे राज्ये अधिकारियोंसहित तेलंगाणा संस्थानां दर्शनं च कर्तुम्, तेषां अधिकारियोंसहित बैठकां च आयोजयिष्यन्ति।

---------------

हिन्दुस्थान समाचार