Enter your Email Address to subscribe to our newsletters
- परिजनेन हत्या आशंकिता
मीरजापुरम्, 27 अप्रैलमासः(हि.स.)।चील्ह-थानाक्षेत्रस्य कमासिन्-ग्रामनिवासी पप्पुः साहनी (पञ्चत्रिंशद्वर्षीयः) इति नामकः पुरुषः, गङ्गायाम् मच्छान् गृह्णन् संप्रति अदृष्टः जातः। चत्वारिंशदधिकषट् (३६) घण्टाभ्यः अनन्तरं शनिवासरे सायं शनैः, नगरकोटवाल्याः क्षेत्रे घोडे-शहीद-गङ्गाघाटे तस्य शवम् प्राप्तम्। शवस्य प्राप्त्याः वार्तया प्रदेशे स्पन्दनं सञ्जातम्। वृत्तान्तं ज्ञात्वा आगता पुलिस्-दलेन शवम् अधिकारतः गृहीत्वा परीक्षणाय प्रेषितम्, प्रकरणस्य च अन्वेषणम् आरब्धम्।
परिजनाः आरोपयन्ति यत् पप्पुः साहनी हत्यया गङ्गायाम् क्षिप्तः।
ते उक्तवन्तः यत् गुरुवासरे ग्रामस्य एव पार्श्ववर्तीजनैः सह कस्यचित् विषयस्य सम्बन्धेन विवादः जातः। उभयपक्षैः चील्ह-थाने आरोपपत्रं मारकदण्डसम्बद्धं दत्तम्।
शनिवासरे शवम् प्राप्य परिजनैः निरीक्षणे कृतः, यत्र पप्पोः शिरसि घातचिह्नानि दृष्टानि। पप्पोः जामाता बाबूलाल-साहनी आरोपयति यत् विवादस्य कारणेन विपक्षीयैः पप्पोः हत्या कृत्वा शवम् गङ्गायां निक्षिप्तम्।
पुलिस-दलेन प्रकरणस्य गम्भीरतया परीक्षां कृत्वा शवस्य परीक्षणं सम्पन्नम्, ततोऽनन्तरं विधिसम्मतकार्याणि आरब्धानि।संप्रति पुलिसदलं सर्वेषां सम्भाव्यपक्षाणां विषये अनुसन्धानं कुरुते।
हिन्दुस्थान समाचार