अक्षयतृतीयावसरे बांद्रा टर्मिनस भावनगर टर्मिनस इत्यनयोः मध्ये विशिष्टरेलयानं चलिष्यति
मुंबई, 27 अप्रैलमासः, (हि. स.)।पश्चिम रेलमार्गे यात्रिणां सहुलियतायां च आखातीजे उत्सवे यात्रिणां अतिरिक्तभीडं समायोजितुं बांद्राटर्मिनस च भावनगरटर्मिनस स्थलेषु विशेषकिरायुक्तं सुपरफास्ट् विशेषयात्रायाः गच्छा भविष्यति। पश्चिम रेलमार्गस्य जनसंपर्कविभा
अक्षयतृतीयावसरे बांद्रा टर्मिनस भावनगर टर्मिनस इत्यनयोः मध्ये विशिष्टरेलयानं चलिष्यति


मुंबई, 27 अप्रैलमासः, (हि. स.)।पश्चिम रेलमार्गे यात्रिणां सहुलियतायां च आखातीजे उत्सवे यात्रिणां अतिरिक्तभीडं समायोजितुं बांद्राटर्मिनस च भावनगरटर्मिनस स्थलेषु विशेषकिरायुक्तं सुपरफास्ट् विशेषयात्रायाः गच्छा भविष्यति।

पश्चिम रेलमार्गस्य जनसंपर्कविभागेण प्रकाशितविज्ञप्ते अनुसारं, रेलगति संख्या 09013 बांद्राटर्मिनस-भावनगरटर्मिनस सुपरफास्ट् विशेषं मंगलवारे 29 अप्रैल 2025 तमे बांद्राटर्मिनसात् 19:25 तमे प्रस्थानं कृत्वा, दत्ते दिने 09:00 तमे भावनगरटर्मिनस प्रति आगच्छेत्। तथैव रेलगति संख्या 09014 भावनगरटर्मिनस-बांद्राटर्मिनस सुपरफास्ट् विशेषं बुधवारे 30 अप्रैल 2025 तमे भावनगरटर्मिनसात् 17:45 तमे प्रस्थानं कृत्वा, दत्ते दिने 07:25 तमे बांद्राटर्मिनस प्रति आगच्छेत्। एषा रेलयात्रा उभयदिशासु बोरीवली, पालघर, वापी, वलसाड, नवसारी, सूरत, वडोदरा, आणंद, अहमदाबाद, सुरेंद्रनगरगेट्, बोटाडजं., धोला जं., सोनगढ़ एवं सिहोर (गुजरात) स्थलेषु स्थायेत्। अस्मिन रेलयानि एसी 3 टियर तथा एसी चेयर कार कोच युक्तं भविष्यति। रेलयात्रायाः समयसूची, ठहरावाः च संरचनायाः विषये विस्तारपूर्वकं जानकारी www.enquiry.indianrail.gov.in इति स्थले प्राप्तुं शक्यम्

हिन्दुस्थान समाचार