पहलगामे आतंकवादी आक्रमणविरोधे गंगटोक नगरे दीपयात्रायाः आयोजनं कृतम्
गंगटोक, 27 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगामे सम्स्तेन आतंकवादी आक्रमणस्य निन्दां प्रकटयित्वा, अद्य सायं गंगटोक नगरे एमजी मार्गे दीपयात्रा आयोजिता। कार्यक्रमे मुख्यमंत्री प्रेम सिंह तमांग, मुख्यमंत्रीपत्नी कृष्णा राई, सिक्किम विधानसभा अध्यक्
पहलगाममा भएको आतङ्कवादी हमलाको विरोधमा गान्तोकमा मैनबत्ती मार्च


गंगटोक, 27 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य पहलगामे सम्स्तेन आतंकवादी आक्रमणस्य निन्दां प्रकटयित्वा, अद्य सायं गंगटोक नगरे एमजी मार्गे दीपयात्रा आयोजिता। कार्यक्रमे मुख्यमंत्री प्रेम सिंह तमांग, मुख्यमंत्रीपत्नी कृष्णा राई, सिक्किम विधानसभा अध्यक्ष एमएन शेरपा, मन्त्रीगण, विधायकगण, विभिन्न संघटनानां प्रतिनिधयः, व्यवसायिनः च सामान्यजनः भागं कृतवंतः।

मुख्यमंत्रिणा तमांगस्य नेतृत्वे शान्तिपूर्वकं दीपयात्रा राजधानी नगरे आयोजिता। यात्रायाः भागीभूताः आतंकवादी आक्रमणविरुद्धं नारे उच्चारितवन्तः। अस्मिन यात्रायां सिक्किमविभागे जनस्य सामूहिक अंतरात्मा प्रतिबिम्बितमाणं ददाति च स्पष्टं संदेशं समर्पितमणि यः हिंसा आतंक च समाजे स्थानं न लभते।

मुख्यमंत्रिणा सह सर्वे उपस्थिताः आतंकवादी आक्रमणे मृतां निर्दोषजनाः श्रद्धां अर्पितवन्तः च शान्ति, एकता, सद्भावनायाः प्रति प्रतिबद्धता प्रकटितवन्तः।

मुख्यमंत्रिणा सर्वेभ्यः शान्तिः प्रगतिकोऽवधिं बाधितुं शक्तिभ्यः एकत्रं स्थित्वा संघर्षं कर्तुं प्रेरितम्। अयं विचारः यः नागरिकैः, विशेषतया युवकेन, साहसस्य करुणायाः च प्रदर्शितः तेन उत्तमं सुरक्षितं भविष्यं प्रति आशां बलवर्धयत।

मुख्यमंत्रिणा शोकसंवेदना व्यक्तिता च घायमानां शीघ्रं स्वास्थ्यं कामितं। सिक्किमवासिनां ओरस्य गभीरं शोकं व्यक्तित्वा राष्ट्रे समर्थनं प्रदर्शितम्।

-----------------

हिन्दुस्थान समाचार