सूरतस्य युवकाः लालचतुष्पथे तिरंगम् उदतोलयन्,भिन्नतया व्यक्तीकृतः आतंकीआक्रमणस्य विरोधः
सूरतम्, 27 अप्रैलमासः (हि.स.)।जम्मूकश्मीरप्रदेशे पहलगामनगर्यां २२ अप्रैलमासे सम्पन्नस्य आतङ्कवादीआक्रमणस्य विरोधं सूरतनगरस्य युवकैः अनोखेण प्रकारेण कृतम्। सूरतनगरस्य युवकाः जम्मूकश्मीरस्य लालचौके भारतस्य त्रिवर्णपतः आरोप्य आतङ्कवादिनः प्रति चुनौतीं प
कश्मीर के लाल चौक पर तिरंगा फहराते सूरत के युवक।


कश्मीर के लाल चौक पर तिरंगा फहराते सूरत के युवक।


सूरतम्, 27 अप्रैलमासः (हि.स.)।जम्मूकश्मीरप्रदेशे पहलगामनगर्यां २२ अप्रैलमासे सम्पन्नस्य आतङ्कवादीआक्रमणस्य विरोधं सूरतनगरस्य युवकैः अनोखेण प्रकारेण कृतम्। सूरतनगरस्य युवकाः जम्मूकश्मीरस्य लालचौके भारतस्य त्रिवर्णपतः आरोप्य आतङ्कवादिनः प्रति चुनौतीं प्रस्तुतवन्तः। ते स्वीयेषु टी-शर्टवस्त्रेषु — अहं हिन्दू अस्मि, हन्यतां गोली — इति लिखित्वा भारतमातायै जयघोषं कृतवन्तः।

पहलगामे घटितस्य आतङ्कवादीदुराचारस्य कारणात् समग्रदेशः क्रोधेन उद्बुब्धः जातः। सर्वत्र अस्य निन्दा क्रियते तथा च पाकिस्तानस्य आतङ्कसमर्थकनीतये विरोधः अपि सूच्यते।

एतेनैव काले सूरतनगरस्य युवकानां एकं दलं २६ अप्रैल दिनाङ्के श्रीनगरम् आगता। तैः श्रीनगरस्य लालचौके गत्वा त्रिवर्णध्वजः आरोपितः, च भारतमातायै जय, वन्देमातरम् इत्यादयः घोषाः उच्चारिताः च।

---------------

हिन्दुस्थान समाचार