छत्तीसगढस्य षट् जनपदेषु मौसमविभागेन पीतसचेतना प्रकाशिता
रायपुरम्, 28 अप्रैलमासः (हि.स.)। मौसमविभागेन छत्तीसगढस्य १० जनपदेषु वज्रपातस्य, वर्षाणां च पीतसचेतना प्रकाशिता अस्ति। रविवासरे रात्रौ बलरामपुरजनपदे वज्रपातसहितं वर्षा सोमवासरे सूर्यस्य तापात् जनानां कृते राहतं प्राप्तवती अस्ति। पारस्य पतनेन जनाः तप्त
मौसम विभाग ने जारी किया येलो अलर्ट


रायपुरम्, 28 अप्रैलमासः (हि.स.)। मौसमविभागेन छत्तीसगढस्य १० जनपदेषु वज्रपातस्य, वर्षाणां च पीतसचेतना प्रकाशिता अस्ति। रविवासरे रात्रौ बलरामपुरजनपदे वज्रपातसहितं वर्षा सोमवासरे सूर्यस्य तापात् जनानां कृते राहतं प्राप्तवती अस्ति। पारस्य पतनेन जनाः तप्ततापात् मुक्तिं प्राप्नुवन्ति । मौसमविभागस्य अनुसारम् अद्य सोमवासरे अपि बलरामपुरजनपदे वर्षायाः सम्भावना वर्तते।

मौसमविभागस्य अनुसारं दिवा मेघयुक्तं भविष्यति, सायंकाले वर्षा भवितुं सम्भावना वर्तते। दिवा अधिकतमं तापमानं ३३ डिग्री सेल्सियस, रात्रौ न्यूनतमं तापमानं २१ डिग्री सेल्सियस इति सम्भावना अस्ति । रायपुर-मौसम-केन्द्रस्य अनुसारं मराथवाडा-नगरस्य उत्तरभागात् मन्नार-खातेपर्यन्तं आन्तरिक-कर्नाटक-तमिलनाडु-नगरयोः माध्यमेन औसतसमुद्रतलात् ०.९ कि.मी. विभागेन राज्यस्य १० जनपदेषु पीतसचेतना प्रकाशिता अस्ति।

गतचतुर्विंशतिघंटासु किञ्चनैकत्र स्थले मध्यमातिवृष्टिः अपि चाभवेत्। प्रदेशे सर्वाधिकं अधिकतमतापनं 42.4 डिग्रीसेल्सियस् इति दुर्गनगरे लब्धम्, न्यूनतमतापनं तु 21.1 डिग्रीसेल्सियस् इति जगदलपुरे प्राप्तम्

हिन्दुस्थान समाचार / Dheeraj Maithani