छत्तीसगढे कृषि स्वर्णिम अध्यायः आरब्धः -केंद्रीय कृषि मंत्रालयः
सूरजमुखीकृषये केन्द्र सर्वकारपरतया प्रशंसनम् रायपुरम् 28 अप्रैलमासः(हि.स.)।छत्तीसगढ़राज्यस्य सक्तिनगरस्य कोडागावं च अन्येषां जनपदस्य च सूर्यमुखी-सस्यस्य कृषेः केन्द्रसरकारया प्रशंसा कृता। केन्द्रीयकृषिमन्त्रालयेन स्वस्य सामाजिकमाध्यमे X इत्
किसान रामायण मान्यवर परिवार के साथ सूरजमुखी  फसल के साथ


सूरजमुखीकृषये केन्द्र सर्वकारपरतया प्रशंसनम्

रायपुरम् 28 अप्रैलमासः(हि.स.)।छत्तीसगढ़राज्यस्य सक्तिनगरस्य कोडागावं च अन्येषां जनपदस्य च सूर्यमुखी-सस्यस्य कृषेः केन्द्रसरकारया प्रशंसा कृता। केन्द्रीयकृषिमन्त्रालयेन स्वस्य सामाजिकमाध्यमे X इत्यस्मिन् अकथ्यत यत् छत्तीसगढ़राज्ये सूर्यमुखी-सस्यकृषिः नवस्य स्वर्णयुगस्य आरम्भः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आत्मनिर्भरभारतस्वप्नेन प्रेरितः छत्तीसगढ़स्य सक्तिजिलस्य घुइचुनवाग्रामनिवासी रामायणमान्यवरनामकः कृषकः सूर्यमुखीप्रभृतयः विकल्पिकः फसलाः अंगीकृतवन्तः। छत्तीसगढ़राज्यसरकारस्य प्रयत्नैः पारम्परिककृषेः अतीत्य एते कृषकाः आत्मनः आयं वर्धयन्ति, जलपरनिर्भरता न्यूनयन्ति च, फसलोत्पादकतां च वर्धयन्ति। सूर्यमुखी-सस्यस्य कृषिं कृत्वा, या रबि, खरीफ्, ग्रीष्मकालेषु च समृद्धिं प्राप्नोति, कृषकाः ग्राम्य-अर्थव्यवस्थायाः सुदृढीकरणे राष्ट्रीयलक्ष्येषु योगदानं कुर्वन्तः अधिकं लाभं प्राप्नुवन्ति। कृषि-विविधीकरणस्य स्वदेशीय-प्रणालीनां च संवर्धनस्य प्रधानमन्त्रिणः मोदिनः आह्वानतः प्रेरिताः कृषकाः स्थायीं, उच्चफलप्रदां च कृषिं प्रति गच्छन्ति, येन भारतस्य कृषि-क्षेत्रं दृढतरं स्वावलम्बनयुक्तं च भवति। एवं प्रकारेण छत्तीसगढ़राज्यस्य कोडागावं जनपदे सूर्यमुखी-सस्यस्य KBSH-78 नाम्नः जात्याः प्रथमं सफलकृषिं उत्सवेन सह प्रतीयते। खगितानि पुष्पाणि कृषकाणां कृते नवानि अवसराणि राज्ये च कृषिक्षेत्रस्य भविष्यं सूचयन्ति।

हिन्दुस्थान समाचार