Enter your Email Address to subscribe to our newsletters
चित्तौड़गढम्, 28 अप्रैलमासः (हि.स.)।जम्मूकाश्मीरप्रदेशस्य पहलगामप्रदेशे पर्यटकाणां प्रति जातस्य आतङ्कवादीआक्रमणानन्तरं चित्तौड़गढ़नगरस्य गोलप्याऊस्थले स्थितस्य पुलिस् नियंत्रणकक्षस्य जिला-कलक्टरः आलोक-रञ्जनः आकस्मिकम् निरीक्षणं कृतवान्।
जिलायुक्तः रविवासरे रात्रौ सहसा नगरमध्यभागे स्थितं पुलिस् नियंत्रणकक्षं प्राप्नोत्। एतद् दृष्ट्वा कक्षस्थः कर्मचारीवृन्दः विस्मितः अभवत्। सामान्यतः जिला-कलक्टरः पुलिस् अधीक्षकः च उच्चाधिकारीगणः पर्वकालेषु वा विधिस्थापनायां वा एव नियंत्रणकक्षं गच्छन्ति।
रात्रौ जिलायुक्तस्य आगमनात् अनन्तरं पुलिस् नियंत्रणकक्षे सम्पूर्णं बलम् सज्जीकृतम्। अत्र कलक्टरः सूक्ष्मतया निरीक्षणं कृतवान्।
नगरमध्ये गश्तीसमये अवैधकार्येषु कठोरं निरीक्षणं कर्तव्यमिति निर्देशाः पुलिस्कर्मिभ्यः दत्ताः। निरीक्षणकाले उपस्थितैः पुलिस्कार्मिकैः सह संवादं कृत्वा, कलक्टरः उक्तवान् यत् नगरस्य विविधस्थलेषु गश्तीसमये सविशेषं परीक्षणं करणीयम्।
एतस्मिन् समये कुत्रापि अपि अवैधकार्येषु कठोरं दृष्टिं स्थापयितव्यम्। जिला-कलक्टरः पहलगामप्रदेशे जातं आतङ्कवादी आक्रमणं स्मृत्वा जनपदे सुरक्षा व्यवस्थां अधिकं सुदृढां कर्तुं आदेशं दत्तवान्।
जम्मूकाश्मीरप्रदेशे पर्यटकसुरक्षायाम् प्रशासनिकाधिकारीणः निरन्तरं सक्रियाः सन्ति, सुरक्षा उपायानां च पुनरीक्षणं कुर्वन्ति।
गौरवाय योग्यं यत् चित्तौड़गढ़दुर्गः विश्वविख्यातः अस्ति, सः वर्ल्ड् हेरिटेज्-सूच्यां सम्मिलितः च। अत्र राष्ट्रान्तरात् सह प्रतिदिनं सहस्रशः पर्यटकाः दुर्गदर्शनाय आगच्छन्ति।
एतस्मात् कारणात् चित्तौड़गढ़े सुरक्षा व्यवस्था पर्यटनदृष्ट्या अतीव महत्वपूर्णा अस्ति।
---------------
हिन्दुस्थान समाचार