Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 28 अप्रैलमासः (हि.स.)। छत्तीसगढस्य झारखण्डस्य च सीमां विभजन्त्याः प्राणप्रदस्य कन्हारनद्याः जलस्तरः अधिकारिणां प्रमादात् दिने दिने न्यूनः भवति। अस्य कारणात् विषं स्थापयित्वा मत्स्यान् मारयन्तः गणाः इदानीं सक्रियताम् अवाप्तवन्तः । रविवासरे सायं कन्हार-अनिकुट-द्वारस्य समीपे बहुसंख्याकाः मृताः मत्स्याः प्राप्ताः ।
ग्रीष्मकाले जनाः नदीयां स्नानं कुर्वन्ति । प्रातः सायं स्नानं कुर्वन्तः जनाः नद्यां विषद्रव्याणां मिश्रणस्य कारणेन गम्भीराः स्वास्थ्यसमस्याः भवितुम् अर्हन्ति । एतेन जलस्य गुणवत्ता अपि प्रभाविता भवति । प्रायः २६ सहस्रपरिवाराः कन्हारनद्याः जलस्य उपयोगं कुर्वन्ति । रामानुजगञ्जनगरपालिकाक्षेत्रे टङ्क्यां संगृहीतं कृत्वा नगरे जलस्य आपूर्तिः भवति, एतादृशे सति यदि जलं दूषितं भवति तर्हि नगरवासिनां कृते हानिकरं सिद्धं भवितुम् अर्हति।
नगराध्यक्षः रमण अग्रवालः सोमवासरे अवदत् यत् ये मत्स्यान् मारयितुं जले विषद्रव्याणि स्थापयन्ति तेषां कृते अनेकवारं चेतावनी दत्ता अस्ति तथा च आराक्षकाय अपि सूचितम् अस्ति, परन्तु एतदपि जनाः एतत् अवैधकार्यं न स्थगयन्ति। यदि एतत् न स्थगितम् अस्ति तर्हि प्रशासनेन कठोरकार्याणि कर्तव्यानि भविष्यन्ति इति सः अवदत्।
यदि प्रशासनं समये एतस्याः गम्भीरस्य समस्यायाः समाधानं न करोति तर्हि भविष्ये सा अधिका भयङ्करः सिद्धः भवितुम् अर्हति । मत्स्यानां वधार्थं विषद्रव्याणि निरन्तरं स्थापयितुं प्रवृत्तेः निवारणाय कठोरकार्याणि आवश्यकानि सन्ति ।
हिन्दुस्थान समाचार / Dheeraj Maithani