Enter your Email Address to subscribe to our newsletters
इंदौरम्, 28 अप्रैलमासः (हि.स.)। आचार्यशंकरसांस्कृतिकएकतान्यासः, संस्कृतिविभागः च अद्यारभ्य (सोमवासरात्) आदिगुरु आचार्यशंकरस्य गुरुः व संन्यासभूमौ ओंकारेश्वरे पंचदिवसीयः एकात्मापर्वणः आयोजनं कुरुतः। अयम् आयोजनं मे २ दिनाङ्कपर्यन्तं चलति।आचार्यशंकरस्य प्रकाशोत्सवस्य अवसरे आयोजितस्य अस्य उत्सवस्य अद्य एकात्मधाम ओंकारेश्वरे महर्षिसंदीपानिवेदविद्यापीठस्य आर्ट आफ् लिविंगगुरुकुलस्य आचार्यैः वैदिकसंस्कारेण उद्घाटितं भविष्यति, तदनन्तरं नर्मदादिने अभयघाटतः भव्यं शोभायात्रा आरभ्य पुनः समापनं भविष्यति अभयघाट इत्यत्र ।
संस्कृतिपर्यटनराज्यमन्त्री (स्वतन्त्रप्रभारः) धर्मेन्द्रभवसिंहलोधीः अवदत् यत् एकात्मपर्व इत्यस्य उद्देश्यं भारतस्य प्राचीनसनातनज्ञानस्य अद्वैतवेदान्तस्य च सार्वत्रिकचेतनायाः जनानां मध्ये प्रसारयितुं विश्वभ्रातृत्वस्य एकतायाः च भावनां पुनः जागरितुं च अस्ति। अस्मिन् अद्वितीयमहोत्सवे सर्वान् भक्तान्, साधकान्, संस्कृतिप्रेमिणः च भागं ग्रहीतुं सः आमन्त्रितवान् अस्ति ।
सः अवदत् यत् महोत्सवस्य कालखण्डे ओंकारेश्वरे विभिन्नप्रकारस्य आयोजनस्य श्रृङ्खलायाः आयोजनं भविष्यति, येषु आचार्यशंकरस्य स्तोत्रगायनं, वैदिकसंस्कारः, शोभायात्रा, अद्वैत शारदापुस्तकालयः, अद्वैतलोकप्रदर्शनी, वेदान्त-विज्ञानविषये च चर्चा भविष्यति। अस्मिन् कार्यक्रमे जुनापीठाधीश्वरः स्वामी अवधेशानंदगिरी, इस्कॉन इत्यस्य गौरंगादासप्रभुः, अखंडपरमधामनः स्वामीपरमानन्दगिरी, स्वामी विदितमानंद सरस्वती, स्वामी मिथलेशनंदनीशरणः, स्वामी प्रणवचैतन्यपुरी, माँ पूर्णप्रज्ञा सहित अनेके सन्तः एवं भिक्षुणः उपस्थिताः भविष्यन्ति । अनेन सहैव मुख्यमंत्री डॉ. मोहनयादवः, विचारकः मुकुलकनित्करः, लेखकः नीलेशनीलकण्ठ ओक, प्रो.गौरी माहुलीकर, प्रो.पंकज जोशी, प्रो.रामनाथझा, कप्तानप्रवीणचतुर्वेदी, मृत्युंजयगुहामजुमदार, विशाल चौरसिया इत्यादयः प्रमुखाः वक्तारः विभिन्नेषु सत्रेषु भागं गृह्णन्ति। मे १ दिनाङ्के “Reel to Real: Awakening Oneness through Storytelling” इति विशेषसत्रस्य आयोजनं भविष्यति, यस्मिन् गौरङ्गदासप्रभुः, कप्तानः प्रवीणचतुर्वेदी, विशालचौरसिया च अन्तरक्रियां करिष्यन्ति।
मुख्यमंत्री डॉ. मोहनयादवः, स्वामी अवधेशानंदगिरी प्रकटोत्सवे भागं ग्रहीष्यतः
सः सूचितवान् यत् मे २ दिनाङ्के आचार्यशंकरप्रकाशोत्सवस्य अवसरे अभयघाटे सन्तसन्निधौ ५०० शङ्करदूतानां दीक्षा समारोहः भविष्यति। समापनदिने प्रातःकाले विद्वांसः अलङ्कृताः भविष्यन्ति, यस्मिन् मुख्यमन्त्री डॉ. मोहन यादवः विशेषातिथिरूपेण उपस्थिताः भविष्यन्ति। सायं ५ वादने शोभायात्राः करणीयः, नर्मदाघाटे १० सहस्रदीपप्रज्वलनं, नर्मदाआरती च भविष्यति।
ज्ञातव्यं यत् आचार्यशंकर सांस्कृतिक एकता न्यास तथा संस्कृति विभाग म.प्र. ओंकारेश्वरे कार्यक्रमस्य आयोजनं करिष्यते। एकात्मधामपरियोजनायाः अन्तर्गतं सर्वकारेण १०८ फीट् ऊर्ध्वं “एकीकरणस्य प्रतिमा” निर्मितवती अस्ति तथा च अद्वैतलोकसङ्ग्रहालयस्य अन्तर्राष्ट्रीयअद्वैतवेदान्तसंस्थायाः च निर्माणं प्रचलति।
गायनं नृत्यं च आकर्षणकेन्द्रं भविष्यति-पञ्चदिवसीयैकात्ममहोत्सवस्य अन्तर्गतं “शंकरसंगीत” इति सङ्गीतप्रस्तुतिमाला आयोज्यते, यस्मिन् आचार्यशंकरस्य स्तोत्राणाम्, अद्वैतवेदान्तस्य च आधारेण रचनाः प्रस्तुताः भविष्यन्ति। अस्मिन् श्रृङ्खले माधवी मधुकर झा, जयतीर्थ मेवुण्डी, लोकमाता विद्याशंकर, सुधा रघुरमण इत्यादीनां प्रसिद्धानां कलाकारानां प्रदर्शनं भविष्यति। मे १ दिनाङ्के शङ्करदूत्स् आचार्यशङ्करस्य रचितानि स्तोत्राणि सामूहिकरूपेण गास्यन्ति। मे २ दिनाङ्के प्रसिद्धेन भरतनाट्यम् नर्तकी लता मुन्शी इत्यनेन प्रदर्शनं भविष्यति ।
श्रोतारः अद्वैतमृतम्- ९.एकात्मपर्वणि प्रतिदिनं प्रातः ८:३० वादनतः १०:३० वादनपर्यन्तं तथा सायं ५:३० वादनतः सायं ७:३० वादनपर्यन्तं “अद्वैतमृतम्” इति विशेषवेदान्तसंवादसत्रस्य आयोजनं भविष्यति। प्रथमे द्वितीये च दिने माता पूर्णप्रज्ञा “ओंकार” इति विषये व्याख्यानं प्रदास्यति। अद्यतः मे १ दिनाङ्कपर्यन्तं स्वामी प्रणव चैतन्य पुरी आचार्यशंकरस्य जीवनं दर्शनं च विषये विशेषसत्रं करिष्यन्ति। २९, ३० एप्रिल दिनाङ्केषु प्रो गौरी माहुलीकरः स्वव्याख्यानं प्रदास्यति, मुकुल कनित्करः “अद्वैतवेदान्तः प्राणमयकोशः” इति विषये व्याख्यानं प्रदास्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani