मध्यप्रदेशः - आचार्यशंकर प्रकाशोत्सवः ‘एकात्मा पर्व’ अद्य ओंकारेश्वरे प्रारभ्यते, आदेशात् प्रख्याताः सन्तः-ऋषिजनाः भागं ग्रहिष्यन्ति
इंदौरम्, 28 अप्रैलमासः (हि.स.)। आचार्यशंकरसांस्कृतिकएकतान्यासः, संस्कृतिविभागः च अद्यारभ्य (सोमवासरात्) आदिगुरु आचार्यशंकरस्य गुरुः व संन्यासभूमौ ओंकारेश्वरे पंचदिवसीयः एकात्मापर्वणः आयोजनं कुरुतः। अयम् आयोजनं मे २ दिनाङ्कपर्यन्तं चलति।आचार्यशंकरस्य
आचार्य शंकराचार्य की 108 फ़ीट ऊँची बहुधातु की प्रतिमा के दर्शन


आदिगुरु शंकराचार्य की प्रतिमा के दर्शन करने के बाद संबोधित करते हुए मुख्यमंत्री


इंदौरम्, 28 अप्रैलमासः (हि.स.)। आचार्यशंकरसांस्कृतिकएकतान्यासः, संस्कृतिविभागः च अद्यारभ्य (सोमवासरात्) आदिगुरु आचार्यशंकरस्य गुरुः व संन्यासभूमौ ओंकारेश्वरे पंचदिवसीयः एकात्मापर्वणः आयोजनं कुरुतः। अयम् आयोजनं मे २ दिनाङ्कपर्यन्तं चलति।आचार्यशंकरस्य प्रकाशोत्सवस्य अवसरे आयोजितस्य अस्य उत्सवस्य अद्य एकात्मधाम ओंकारेश्वरे महर्षिसंदीपानिवेदविद्यापीठस्य आर्ट आफ् लिविंगगुरुकुलस्य आचार्यैः वैदिकसंस्कारेण उद्घाटितं भविष्यति, तदनन्तरं नर्मदादिने अभयघाटतः भव्यं शोभायात्रा आरभ्य पुनः समापनं भविष्यति अभयघाट इत्यत्र ।

संस्कृतिपर्यटनराज्यमन्त्री (स्वतन्त्रप्रभारः) धर्मेन्द्रभवसिंहलोधीः अवदत् यत् एकात्मपर्व इत्यस्य उद्देश्यं भारतस्य प्राचीनसनातनज्ञानस्य अद्वैतवेदान्तस्य च सार्वत्रिकचेतनायाः जनानां मध्ये प्रसारयितुं विश्वभ्रातृत्वस्य एकतायाः च भावनां पुनः जागरितुं च अस्ति। अस्मिन् अद्वितीयमहोत्सवे सर्वान् भक्तान्, साधकान्, संस्कृतिप्रेमिणः च भागं ग्रहीतुं सः आमन्त्रितवान् अस्ति ।

सः अवदत् यत् महोत्सवस्य कालखण्डे ओंकारेश्वरे विभिन्नप्रकारस्य आयोजनस्य श्रृङ्खलायाः आयोजनं भविष्यति, येषु आचार्यशंकरस्य स्तोत्रगायनं, वैदिकसंस्कारः, शोभायात्रा, अद्वैत शारदापुस्तकालयः, अद्वैतलोकप्रदर्शनी, वेदान्त-विज्ञानविषये च चर्चा भविष्यति। अस्मिन् कार्यक्रमे जुनापीठाधीश्वरः स्वामी अवधेशानंदगिरी, इस्कॉन इत्यस्य गौरंगादासप्रभुः, अखंडपरमधामनः स्वामीपरमानन्दगिरी, स्वामी विदितमानंद सरस्वती, स्वामी मिथलेशनंदनीशरणः, स्वामी प्रणवचैतन्यपुरी, माँ पूर्णप्रज्ञा सहित अनेके सन्तः एवं भिक्षुणः उपस्थिताः भविष्यन्ति । अनेन सहैव मुख्यमंत्री डॉ. मोहनयादवः, विचारकः मुकुलकनित्करः, लेखकः नीलेशनीलकण्ठ ओक, प्रो.गौरी माहुलीकर, प्रो.पंकज जोशी, प्रो.रामनाथझा, कप्तानप्रवीणचतुर्वेदी, मृत्युंजयगुहामजुमदार, विशाल चौरसिया इत्यादयः प्रमुखाः वक्तारः विभिन्नेषु सत्रेषु भागं गृह्णन्ति। मे १ दिनाङ्के “Reel to Real: Awakening Oneness through Storytelling” इति विशेषसत्रस्य आयोजनं भविष्यति, यस्मिन् गौरङ्गदासप्रभुः, कप्तानः प्रवीणचतुर्वेदी, विशालचौरसिया च अन्तरक्रियां करिष्यन्ति।

मुख्यमंत्री डॉ. मोहनयादवः, स्वामी अवधेशानंदगिरी प्रकटोत्सवे भागं ग्रहीष्यतः

सः सूचितवान् यत् मे २ दिनाङ्के आचार्यशंकरप्रकाशोत्सवस्य अवसरे अभयघाटे सन्तसन्निधौ ५०० शङ्करदूतानां दीक्षा समारोहः भविष्यति। समापनदिने प्रातःकाले विद्वांसः अलङ्कृताः भविष्यन्ति, यस्मिन् मुख्यमन्त्री डॉ. मोहन यादवः विशेषातिथिरूपेण उपस्थिताः भविष्यन्ति। सायं ५ वादने शोभायात्राः करणीयः, नर्मदाघाटे १० सहस्रदीपप्रज्वलनं, नर्मदाआरती च भविष्यति।

ज्ञातव्यं यत् आचार्यशंकर सांस्कृतिक एकता न्यास तथा संस्कृति विभाग म.प्र. ओंकारेश्वरे कार्यक्रमस्य आयोजनं करिष्यते। एकात्मधामपरियोजनायाः अन्तर्गतं सर्वकारेण १०८ फीट् ऊर्ध्वं “एकीकरणस्य प्रतिमा” निर्मितवती अस्ति तथा च अद्वैतलोकसङ्ग्रहालयस्य अन्तर्राष्ट्रीयअद्वैतवेदान्तसंस्थायाः च निर्माणं प्रचलति।

गायनं नृत्यं च आकर्षणकेन्द्रं भविष्यति-पञ्चदिवसीयैकात्ममहोत्सवस्य अन्तर्गतं “शंकरसंगीत” इति सङ्गीतप्रस्तुतिमाला आयोज्यते, यस्मिन् आचार्यशंकरस्य स्तोत्राणाम्, अद्वैतवेदान्तस्य च आधारेण रचनाः प्रस्तुताः भविष्यन्ति। अस्मिन् श्रृङ्खले माधवी मधुकर झा, जयतीर्थ मेवुण्डी, लोकमाता विद्याशंकर, सुधा रघुरमण इत्यादीनां प्रसिद्धानां कलाकारानां प्रदर्शनं भविष्यति। मे १ दिनाङ्के शङ्करदूत्स् आचार्यशङ्करस्य रचितानि स्तोत्राणि सामूहिकरूपेण गास्यन्ति। मे २ दिनाङ्के प्रसिद्धेन भरतनाट्यम् नर्तकी लता मुन्शी इत्यनेन प्रदर्शनं भविष्यति ।

श्रोतारः अद्वैतमृतम्- ९.एकात्मपर्वणि प्रतिदिनं प्रातः ८:३० वादनतः १०:३० वादनपर्यन्तं तथा सायं ५:३० वादनतः सायं ७:३० वादनपर्यन्तं “अद्वैतमृतम्” इति विशेषवेदान्तसंवादसत्रस्य आयोजनं भविष्यति। प्रथमे द्वितीये च दिने माता पूर्णप्रज्ञा “ओंकार” इति विषये व्याख्यानं प्रदास्यति। अद्यतः मे १ दिनाङ्कपर्यन्तं स्वामी प्रणव चैतन्य पुरी आचार्यशंकरस्य जीवनं दर्शनं च विषये विशेषसत्रं करिष्यन्ति। २९, ३० एप्रिल दिनाङ्केषु प्रो गौरी माहुलीकरः स्वव्याख्यानं प्रदास्यति, मुकुल कनित्करः “अद्वैतवेदान्तः प्राणमयकोशः” इति विषये व्याख्यानं प्रदास्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani