प्रभारीमन्त्री सिलावटः अद्य ग्वालियर-भ्रमणम् अस्ति, नगरस्य भ्रमणं करिष्यति, विकासकार्यस्य निरीक्षणं च करिष्यति
ग्वालियरम्, 28 अप्रैलमासः (हि.स.)। अद्य सोमवासारे जनपदप्रभारी एवं जलसंसाधनमन्त्री तुलसीरामसिलावटः ग्वालियरस्य भ्रमणे भविष्यति। सिलावटः अस्मिन् दिने ग्वालियरस्य विविधविकासकार्यस्य निरीक्षणं करिष्यति। निर्धारित कार्यक्रमानुसारं प्रभारी मन्त्री सिलावत
जल संसाधन मंत्री तुलसीराम सिलावट


ग्वालियरम्, 28 अप्रैलमासः (हि.स.)। अद्य सोमवासारे जनपदप्रभारी एवं जलसंसाधनमन्त्री तुलसीरामसिलावटः ग्वालियरस्य भ्रमणे भविष्यति। सिलावटः अस्मिन् दिने ग्वालियरस्य विविधविकासकार्यस्य निरीक्षणं करिष्यति।

निर्धारित कार्यक्रमानुसारं प्रभारी मन्त्री सिलावत २८ अप्रैल दिनाङ्के प्रातः ९:४५ वादने वन्देभारत एक्स्प्रेस् द्वारा ग्वालियर रेलस्थानकं प्राप्स्यति। इतः सिलावतः सबजी मण्डी इण्टर ग्राउण्ड् तथा ओल्ड सबजी मण्डी इत्यस्य निरीक्षणं कर्तुं गमिष्यति। तदनन्तरं सः नगरे प्रचलितानां विकासकार्याणां निरीक्षणार्थं गमिष्यति। एतेषु विकासकार्येषु संदीपनी विद्यालयस्य (सी.एम. राइज स्कूल पटेल) निर्माणाधीनभवनं, किलागेटक्रासिंगस्य सौन्दर्यीकरणम्, थानासमीपस्य नगरनिगमस्य नवीनबाजारः, मल्लगढ़ा मार्गेण चारशहरनाकातः जलनिकासीव्यवस्था, आईएसबीटी, उन्नतमार्गः, रेलस्थानकं, मुख्यमार्गस्य बहिः प्लेटफार्म न. ४ तथा बहोडापुरतः काटिघाटी तथा बहोडापुरतः मोतिझीलमार्गः ।

प्रभारी मंत्री सिलावटः महाराजबारे, सब्जीमंडी छात्रीबाजार, राजमाताविजयराज सिंडियास्टेडियम तथा जिमनाजियम छात्री बाजार, मेहरावसाहेबस्य तलैयायां जलगंगासंवर्धन अभियानस्य अंतर्गते जायमाने कार्ये, स्टॉपडैम एवं जलगंगासंवर्धन अभियानस्य अंतर्गतं हनुमानबांधस्य स्टॉप डैम एवं भूमिगतचैनल इत्यस्य नवीकरणकार्यस्य निरीक्षणं करिष्यति। गिरवाई आरक्षक केन्द्रम्, अपराह्णे प्रायः ४ वादनतः गिरवाईबन्धः तथा हनुमानबान्धे उन्नतमार्गेकार्यं तथा स्वर्णरेखायां मन्त्री नारायणसिंह कुशवाहा सहित उन्नयनमार्गकार्यं प्रस्तावितम् अस्ति।

नगरस्य विकासकार्याणां निरीक्षणकाले प्रभारीमन्त्री सिलावतस्य सह सम्बन्धिताधिकारिणः उपस्थिताः भविष्यन्ति। सिलावतः रात्रौ प्रायः सार्धद्वादशवादने स्टेशनं प्राप्य रेलयानेन भोपालं प्रति प्रस्थास्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani