बलरामपुरजनपदे रात्रौ स्वल्पवृष्ट्या मौसमः सुखदः अभवत्
बलरामपुरम्, 28 अप्रैलमासः (हि.स.)। मौसमविभागेन छत्तीसगढस्य १० जनपदेषु वज्रपातस्य, वर्षाणां च पीतसचेतना प्रकाशिता अस्ति। रविवासरे रात्रौ बलरामपुरजनपदे वज्रपातसहितं वर्षा सोमवासरे सूर्यस्य तापात् जनानां कृते राहतं प्राप्तवती अस्ति। पारस्य पतनेन जनाः तप
बीते रात गरज चमक के साथ हुई बारिश।


सोमवार की सुबह मिली गर्मी से मिली राहत।


बलरामपुरम्, 28 अप्रैलमासः (हि.स.)। मौसमविभागेन छत्तीसगढस्य १० जनपदेषु वज्रपातस्य, वर्षाणां च पीतसचेतना प्रकाशिता अस्ति। रविवासरे रात्रौ बलरामपुरजनपदे वज्रपातसहितं वर्षा सोमवासरे सूर्यस्य तापात् जनानां कृते राहतं प्राप्तवती अस्ति। पारस्य पतनेन जनाः तप्ततापात् मुक्तिं प्राप्नुवन्ति । मौसमविभागस्य अनुसारम् अद्य सोमवासरे अपि बलरामपुरजनपदे वर्षायाः सम्भावना वर्तते।

मौसमविभागस्य अनुसारं दिवा मेघयुक्तं भविष्यति, सायंकाले वर्षा भवितुं सम्भावना वर्तते। दिवा अधिकतमं तापमानं ३३ डिग्री सेल्सियस, रात्रौ न्यूनतमं तापमानं २१ डिग्री सेल्सियस इति सम्भावना अस्ति । रायपुर-मौसम-केन्द्रस्य अनुसारं मराथवाडा-नगरस्य उत्तरभागात् मन्नार-खातेपर्यन्तं आन्तरिक-कर्नाटक-तमिलनाडु-नगरयोः माध्यमेन औसतसमुद्रतलात् ०.९ कि.मी. विभागेन राज्यस्य १० जनपदेषु पीतसचेतना प्रकाशिता अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani